SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ ६०२ नन्दीसूत्रे न्धः, दश अध्ययनानि, दश उद्देशन कालाः, द्दशसमुद्देशन कालाः, संख्येयानि पदसहस्राणि पदाग्रेण, संख्येयानि अक्षराणि, अनन्ता गमाः, अनन्ताः पर्यवाः, परीतास्त्रसाः, अनन्ताः स्थावराः, शाश्वत - कृत - निवद्ध - निकाचिता जिनमज्ञप्ता भावा आख्यायन्ते प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दश्यन्ते, निदश्यन्ते उपदश्यन्ते । स एवात्मा, एवं ज्ञाता, एवं विज्ञाता, एवं चरणकरणप्ररूपणा आख्यायते ६ । ता एता उपासकदशाः ।। सू० ५१ ॥ अथ सप्तमाङ्गस्वरूपं कथयतिटीका' से किं तं० ' इत्यादि । अथ कास्ता उपासकदशाः ? उत्तरयत्ति - उपासकदशासु = उपासकाः = श्रावकाः तेषामुपासकत्व बोधिका दशाध्ययन प्रतिवद्धादशाः = अवस्थाः - उपासकदशास्तासु खलु उपासकानां=श्रावकाणां नगराणि १, उद्यानानि २. चैत्यानि ३, वनषण्डाः ४, समवसरणानि ५, राजानः ६, अम्वापितरौ ७, धर्माचार्याः ८, धर्मकथाः अब सप्तम अंग उपासक दशांग का स्वरूप कहते हैं-' से किं तं 'उवासगदसाओ० ' इत्यादि । शिष्य प्रश्न- सातवां अंग जो उपासकदशा है उसका क्या स्वरूप है ? उत्तर—उपासकों - श्रावकों की उपासकत्व बोधक जो अवस्थाएँ हैं, वे उवासक दशायें हैं दश अध्ययनों द्वारा इन दशाओं काप्रतिबोधक जो अंग हैं वह उपासकदशांग है । इस उपासकदशांगमें श्रावकों के नगरों का कथन किया गया है, तथा उद्यानों का, चैत्यों- व्यन्तरा यतनों का, पंडोंका, उन श्रावकों के समय के समवसरणोंका, उनके राजाओं का, उनके मातापिताओं का, उनके धर्माच का, धर्मकथाओं का, उनकी ऐहलौकिक वन डुवे सातमां अंग–पास शांगनु स्व३५ अहे छे - “से किं तं वासग Gerent?" Scale શિષ્યને પ્રશ્ન—સાતમું અંગ જે ઉપાસક દશા છે તેનું શુ' સ્વરૂપ છે? ઉત્તર——ઉપાસકે–શ્રાવકની ઉપાસકત્વ ખાધક જે અવસ્થાએ છે તે ઉપાસક દશાઓ છે. દશ અધ્યયના દ્વારા એ દશાઓનુ પ્રતિાધક જે અંગ ते ઉપાસક દશાંગ’” છે. આ ઉપાસક દશાંગમાં શ્રાવકેાનાં નગરાનું વર્ણન કરાયુ' છે. તથા ઉદ્યાનાનું ચૈત્યેાજ્યન્તરાયતનાનુ, વનખડાતું, તે શ્રાવકેાના સમયના સમવસરણાનું, રાજાનુ, તેમના માતાપિતાઓનું, તેમના ધર્માંચાચૌનું, ધમ કથાઓનું, તેમની આલેક અને પરલેાકની ઋદ્ધિવિશેષાનું ભાગ
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy