SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ - भामचन्द्रिका टीका-माताधर्मकथास्वरूपवर्णनम्... उपलब्धाऽऽख्यायिकादीनां संख्या ३५०००००० इत्थं ज्ञातानां धर्मकथानां च संकलिता आख्यायिकादि संख्या पश्चाशल्लक्षाधिक षट्चत्वारिंशत्कोट्यधिकद्विशतकोटिप्रमाणा (२४६५९०००००) भवति । ततः पश्चाशल्लक्षाधिकैकविंशति कोट्यधिकैकशतकोटि (१२१५००००००) प्रमाणपुनरुक्ताऽऽख्यायिकादि शोधनेन अपुनरुक्ताऽऽख्यायिकादि प्रमाणं पञ्चविंशति कोटथधिकैक शतकोटिपरिमितं (१२५००००००० ) ज्ञाताधर्मकथासु भवतीति । ज्ञाताधर्मकथानां खलु परीताः संख्याता वाचनाः, संख्येयानि अनुयोगद्वाराणि, संख्येया वेष्टकाः, संख्येयाः श्लोकाः, संख्येया नियुक्तयः, संख्येयाः संग्रहण्यः, संख्येयाः पत्तिपत्तयः, ताः खलु अङ्गार्थतया षष्ठमङ्गम् । अत्र-द्वौ श्रुतस्कन्धौ, एकोनविंशतिरध्ययनानि-प्रथमश्रुतस्कन्धे । बाकी रही हुई आख्यायिकादिकों की संख्या- ३५०००००० इस प्रकार ज्ञाता और धर्मकथा की संकलित आख्यायिकादि संख्या दो अरब छयालीस करोड़ पचास लाख (२४६५००००००) होती है। से एक अरब साढे इक्कीस करोड़ (१२१५००००००) पुनरुक्त आख्यायिकादिकों को घटाने पर ज्ञाताधर्मकथांग में अपुनरुक्त आख्यायिकादिकों का प्रमाण एक अरब पच्चीस करोड़ (१२५०००००००) होता है। ___इस ज्ञाता धर्मकथा नामके अंगमें संख्यात वाचनाएँ हैं, संख्यात अनुयोग द्वार हैं, संख्यातवेष्टक हैं. संख्यात श्लोक हैं,संख्यात नियुक्तियां है, संख्यात संग्रहणियां हैं एवं संख्यात प्रतिपत्तियां हैं। यह अंगोमें छठवां अंग है । इस छठवें अंगमें दो श्रुत स्कंध हैं। प्रथम श्रुतस्कन्धमें उन्नीस अध्ययन १९ उद्देशनकाल और उन्नीस १९ ही समुद्देशन काल हैं। બાકી રહેલ આખયિકાદિકની સંખ્યા ૩૫૦૦૦૦૦૦ આ રીતે જ્ઞાતા અને ધર્મકથાની સંકલિત આખ્યાયિકાદિની સંખ્યા બે અબજ, બેંતાળીશ કરોડ પચાશ લાખ (૨૪૬૫૦૦૦૦૦૦) થાય છે. તેમાંથી એક અબજ સાડી એકવીસ કરેડ (૧૨૧૫૦૦૦૦૦૦) પુનરુક્ત આખ્યાયિકાદિકેને બાદ કરતાં જ્ઞાતાધર્મકથાગમાં અપુનરુક્ત આખ્યાયિકાદિકનું પ્રમાણ એક અબજ પચીશ કરોડ (૧૨૫૦૦૦૦૦૦૦) થાય છે. આ જ્ઞાતાધર્મકથા નામના અંગમાં સંખ્યાત વાચનાઓ છે, સંખ્યાત અનુયાગ દ્વાર છે, શબ્દથી સંખ્યાત વેષ્ટક છે. સંખ્યાત શ્લેક છે, સંખ્યાત નિર્યુકિત છે. સંખ્યાત સંગ્રહણિ છે, અને સંપાત પ્રતિપત્તિ છે. આ બધાં અંગોમાંનું છઠું અંગ છે. આ છઠ્ઠાં અંગમાં બે શ્રુતસ્કંધ છે. પહેલા શ્રુતસ્કંધમાં ઓગણીસ અધ્યયન છે. ઓગણીસ (૧૯) ઉદેશનકાળ છે. અને मागणीस (१८) समुशन छे.
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy