SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ ५४३ भानचन्द्रिका टीका-अङ्गबाहपश्रुतमेदाः टीका-शिष्यः पृच्छति—' से किं तं० ' इत्यादि । अथ किं तत् कालिकमिति शिष्य प्रश्नः । उत्तरमाह- कालियं०' इत्यादि । कालिकं श्रुतमनेकविधं प्रज्ञप्तम् । तद्यथा-उत्तराध्ययनम् = उत्तराध्ययनसूत्रम् १, दशाः दशाश्रुतस्कन्धमूत्रम् २, कल्पः-बृहत्कल्पमृत्रम् ३, व्यवहारः व्यवहासत्रम् ४, निशीथं-निशीथमत्रम् ५। महानिशीथं महानिशीथमत्रं संपति नोपलभ्यते, यत्तु महानिशीथमत्रं क्वचिदुपलभ्यमानं तदन्यदेतद् बोध्यम् ६। ऋषिभाषितम् = ऋषिभाषितसूत्रम् ७। एतदपि नोपलभ्यते । तथा-जम्बूद्वीपप्रज्ञप्तिः-जम्बूद्वीपप्रज्ञप्तिमूत्रम् ८ । द्वीपसागरप्रज्ञप्तिःद्वीपसागरप्रज्ञप्तिसूत्रं विच्छिन्नम् ९ । चन्द्रप्रज्ञप्तिः १०, क्षुद्रिकाविमानप्रविभक्तिः ११, महाविमानप्रविभक्तिः १२, अङ्गचूलिका १३, वर्गचूलिका १४, विवाहचूलिका १५, अरुणोपपातः १६, वरुणोपपातः १७, गरुडोपपातः १८, धरणोपपातः १९, अब कालिक सूत्रका वर्णन करते हैं-से किं तं कालियं०' इत्यादि। शिष्य पूछता है-हे भदन्त ! कालिकश्रुतका क्या स्वरूप है ? उत्तर-कालिकश्रुत अनेक प्रकारका कहा गया है जैसे-उत्तराध्ययनसूत्र १, दशाश्रुतस्कंधसूत्र २, बृहत्कल्पसूत्र ३, व्यवहारसूत्र ४, निशीथान ५, ये पांच सूत्र उपलब्ध हैं। महानिशीथरसत्र, यह सत्र उपलब्ध नहीं है। यद्यपि कहीं २ इस नामका सूत्र अब भी मिलता है परन्तु यह वह नहीं है ६ । ऋषिभाषितस्रन यह उपलब्ध नहीं है ७। जंबूद्वीपप्रज्ञप्ति सूत्र, यह उपलब्ध है ८, द्वीपसागर-प्रज्ञप्तिसूत्र-यह उपलब्ध नहीं ९, चंद्रप्रज्ञप्ति यह उपलब्ध होता है १० । क्षुद्रिकाविमानप्रविभक्ति ११, महाविमानप्रविभक्ति, १२, अंगचूलिका १३, वर्गचूलिका १४, विवाहचूलिका १५, अरुणोपपात १६, वरुणोपपात १७, गरुडोपपात १८, धरणोपपात, डवे लि४ सूत्र न २ छ-"से कि त कालियं" त्या શિષ્ય પૂછે છે હે ભદન્ત કાલિકશ્રતનું શું સ્વરૂપ છે? ઉત્તર–કાલિકકૃત અનેક પ્રકારનું કહેલ છે, જેવા કે (૧) ઉત્તરાધ્યાયન सूत्र, (२) शात २४५ सूत्र, (3) महत्४५सूत्र, (४) व्यवहार सूत्र, (५) નિશીથ સૂત્ર, આ પાંચ સૂત્ર ઉપલબ્ધ છે. (૬) મહાનિશીથ સૂત્ર, આ ઉપલબ્ધ નથી. છતાં પણ કઈ કઈ સ્થળે એ નામનું સૂત્ર હાલમાં પણ મળે છે પણ તે અસલ નથી. (૭) ઋષિભાષિત સૂત્ર–તે ઉપલબ્ધ નથી. (૮) જંબુદ્વીપ પ્રજ્ઞપ્તિ सूत्र, ते छ, (6) द्वीपसागर प्रज्ञप्ति सूत्र- 6v नथी. (१०) ચંદ્ર પ્રજ્ઞપ્તિ–તે ઉપલબ્ધ છે. (૧૧) શુદ્રિકા વિમાન પ્રવિભક્તિ, (૧૨) મહાવિમાનપ્રવિ सहित, (१3) भगयूमिडी, (१४) यूलिया, (१५) विवाड यूलित, (१६) मरुपात, (१७) १२।५यात, (१८) १२५पात, (१८) घायपात, (२०)
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy