SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ ५४४ मन्दीसूत्रे चैश्रवणोपपातः २०, वेलन्धरोपपातः २१, देवेन्द्रोपपातः २२, उत्थानश्रुतं २३, शुद्रिकाविमानप्रविभक्तिमत्रादारभ्योत्थानश्रुतपर्यन्तं नोपलभ्यते । समुत्थानश्रुतम् २४, इदमिदानीमुपलभ्यते । 'नागपरिज्ञापनिकाः ' इति, नागाः-नागकुमारास्तेषां परिज्ञापन यस्यामागमपद्धतौ सा नागपरिज्ञापनिका, इदं सूत्रं नोपलभ्यते २५॥ निरयावलिकाः आवलिकाप्रविष्टाः श्रेणिरूपेण व्यवस्थिताः, नरकावासाः प्रसङ्गतस्तद्द्वामिनोनरास्तियञ्चश्च वर्ण्यन्ते यत्र ता निरयावलिकाः । एकस्मिन्नागमे वाच्ये बहुवचनप्रयोगः शक्तिस्वाभाव्यात् , यथा ' पश्चालाः' इत्यादौ । 'कल्पिकाः! इति, निरयावलिका मंत्रस्य नामान्तरम् । नरकावासमधिकृत्य 'निरयावलिकाः' इत्युच्यते । चेटकमधिकृत्य ‘कल्पिकाः' इत्युच्यते । चेटको हि कल्पसमुत्पन्न इति तत्र वर्ण्यते । सूत्रमिदम् अन्तकृद्दशाङ्गस्योपाङ्गम् २६ । तथा-कल्पावतंसिका इति । यत्र कल्यावतंसकादेवरिमानानां वर्णनं विद्यते ताः कल्पावतंसिकाः । अनुत्त१९, वैश्रमणोपपात २०, वेलंधरोपपात २१, देवेन्द्रोपपात २२, उत्थान श्रुत२३, क्षुद्रिकाविमानप्रविभक्तिसूत्र से लेकर इस उत्थानश्रुत तकके तेरह सूत्र उपलब्ध नहीं हैं २३, समुत्थानश्रुत यह इस समय उपलब्ध है २४, नागपरिज्ञापनिका इस सत्र में नागकुमार जातिके देवोंका वर्णन किया गया है, यह इस समय उपलब्ध नहीं है २५, निरयावलिका इसमें श्रेणि रूपसे व्यवस्थित नरकों का, प्रसङ्गतः उनमें जानेवाले मनुष्य एवं तिर्यञ्चों का वर्णन किया गया है। कल्पिका यह निरयावलिका सूत्रका ही दूसरा नाम है । नरकावासकी अपेक्षा इसका नाम निरयावलिका तथा कल्पसमुत्पन्न चेटकका इसमें वर्णन होनेसे 'कल्पिका' ऐसा नाम प्रथिन हुआ है । यह सूत्र अन्तकृत दशांगका उपांग है २६ । जिस सूत्र वैश्रम ५५ात, (२१) धरोषपात, (२२) हेवेन्द्रोपात, (२3) उत्थानश्रुत. મુદ્રિકાવિમાન પ્રવિભક્તિ સૂત્રથી લઈને ઉત્થાનકૃત સુધીના તેર સૂત્ર S५सय नथी (२४) समुत्थानश्रुत. से सत्यारे 8५८७५ छे. (२५) नागर જ્ઞાનિકા-આ સૂત્રમાં નાગકુમાર જાતિના દેવેનું વર્ણન કરેલ છે. તે હાલમાં ઉપલબ્ધ નથી. (૨૬) નિરયાવલિકા–તેમાં શ્રેણીરૂપે વ્યવસ્થિત નરકેનું, પ્રસંગતઃ તેમાં જનાર મનુષ્ય અને તિર્યોનું વર્ણન કરેલ છે. આ નિરયાવલિકા સૂત્રનું બીજું નામ કલ્પિકા છે. નરકાવાસની અપેક્ષાએ તેનું નામ નિરયાવલિકા તથા કલ્પસમુત્પન્ન ચેટકનું તેમાં વર્ણન હોવાથી કાલિકા એવું નામ પ્રચલિત થયું છે. આ સૂત્ર અન્નકૃત દશાંગનું ઉપાંગ છે.
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy