SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ मन्दीस्त्र ५४२ यावणियाओ २५, निरयावलियाओ-कप्पियाओ २६, कप्पवडंसियाओ २७, पुफियाओ २८, पुप्फचूलियाओ २९, वण्हिदसाओ ३०, आसीविसभावणं १, दिट्टिविसभावणं २, सुमिणभावणं ३, महासुमिणभावणं ४, तेयग्गिनिसग्गं ५, एवमाइयाइं चउरासीइं पइन्नगसहस्साई भगवओ अरहओ उसहसामिस्स आइतित्थयरस्स । तहा संखिज्जाइं पइन्नगसहस्साई मझिमगणं जिणवराणं । चोदसपइन्नगसहस्साई भगवओ वद्धमाणसामिस्स । अहवा जस्स जत्तिया सीसा उप्पत्तियाए वेणइयाए कम्मयाए परिणामियाए चउव्विहाए बुद्धीए उववेया, तस्स तत्तियाइं पइन्नगसहस्साई, पत्तेयबुद्धा वि तत्तिया चेव से तं कालियं। से तं आवस्सयवइरित्तं । से तं अणंगपविटं।सू०४३॥ __छाया-अथ किं तत् कालिकम् ? । कालिकमनेकविधं प्रज्ञप्तम् । तद् यथाउत्तराध्ययनम् १, दशाः २, कल्पः ३, व्यवहारः ४, निशीथम् ५, महानिशीथम्६, ऋपिभाषितम् ७, जम्बूद्वीपप्रज्ञप्तिः ८, द्वीपसागरप्रज्ञप्तिः ९, चन्द्रप्रज्ञप्तिः १०, क्षुल्लिकाविमानप्रविभक्तिः ११, महल्लिका (महा) विमानप्रविभक्तिः १२, अङ्गचूलिका १३, वर्गचूलिका १४, विवाहचूलिका १५, अरुणोपपातः १६, वरुणोपपातः १७, गरुडोपपातः १८, धरणोपपातः १९, वै श्रमणोपपातः २०, वेलंधरोपपातः २१, देवेन्द्रोपपातः २२, उत्थानश्रुतं २३, समुत्थानश्रुतं २४, नागपरिज्ञापनिकाः २५, निरयावलिकाः-कल्पिकाः२६, कल्पावतंसिकाः २७, पुष्पिताः २८, पुष्पचूलिकाः २९, वृष्णिदशाः ३० । आशीविषभावनम् १, दृष्टिविपभावनम् २, स्वप्नभावनम् ३, महास्वप्नभावनम् ४, तेजोऽग्निनिसर्गम् ५, एवमादिकानि चतुरशीति प्रकीर्णक सहस्राणि भगवतोऽहंत ऋषभस्वामिन आदि तीर्थकरस्य । तथा संख्येयानि प्रकीर्णकसहस्राणि मध्यमकानां जिनवराणाम् । चतुर्दश प्रकीर्णक सहस्राणि भगवतो वर्धमानस्वामिनः । अथवा-यस्य यावन्तः शिष्या औत्पत्तिक्या वैनयिक्या कर्मजया पारिणामिक्या चतुर्विधया बुद्धयोपपेताः तस्य तावन्ति प्रकीर्णकसहस्राणि प्रत्येकबुद्धा अपि तावन्तश्चैव । तदेतत् कालिकम् । तदेतदावश्यकव्यतिरिक्तम् । तदेतदनङ्गप्रविष्टम् ॥ सू० ४३ ॥
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy