SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ चन्द्रिका टीका - अङ्गबाहय धुतमेदाः छाया - ज्योतिष निमित्त ज्ञानं, गणिना प्रत्राजनादि कार्येषु । उपयुज्यते तिथिकरणा - दि ज्ञानार्थ मन्यथा दोपः ॥ १ ॥ २० ॥ ध्यानविभक्तिरिति ध्यानानि - आर्तध्यानादीनि तेषां विभक्तिः - विभागो यस्यामागमपद्धती साध्यानविभक्तिः २१ । तथा-मरणविभक्तिरिति, मरणानि प्राणत्यागलक्षणानि तानि द्विविधानि भवन्ति - प्रशस्तानि, अप्रशस्तानि । तेषां विभक्तिः विभागः, पार्थक्येन स्वरूपप्रकटनं यस्यामागमपद्धतौ सा मरणविभक्तिः २२ । आत्मविशोधिरिति, आत्मनोविशोधिः- आलोचनाप्रायश्चित्तप्रतिपच्यादि प्रकारेण कर्ममलापगमलक्षणा यत्र प्रतिपाद्यते सा आत्मविशोधिः २३ । तथा वीतरागश्रुतमिति, सरागप्रतिषेधेन वीतरागस्वरूपं प्रतिपाद्यते यत्र श्रुते तद् वीतरागश्रुतम् २४ । तथासंलेखना श्रुतमिति, द्रव्यभाव संलेखना यत्र श्रुते प्रतिपाद्यते तत् संलेखनाश्रुतम् 'जोइस निमित्तनाणं, गणिणा पत्रवायणा इ कज्जेसु । उवजुज्जइतिहिकरणा, -इ जाणणनहा दोसो " ॥ १ ॥ इति ॥ २० ॥ ध्यानविभक्तिनामक सूत्र में आर्तध्यान, रौद्रध्यान आदि चार प्रकार के ध्यानों का विभाग बतलाया गया है । २१ । मरणविभक्तिनामक सूत्र में प्रशस्तमरण एवं अप्रशस्तमरण का पृथक् २ रूप से स्वरूप प्रकट किया गया है २२ । आत्मविशोधसूत्र में - " आलोचना प्रतिक्रमण आदि प्रायश्चित्तों के द्वारा यह आत्मा अपने साथ लगे हुए कर्ममल का अभाव कैसे कर सकता है " यह विषय प्रतिपादित हुआ है २३ । वीतरागश्रुत में - यह विषन समझाया गया है कि सरागता का त्याग कर वीतरागता को धारण करना चाहिये । तथा वीतराग का स्वरूप अमुक २ प्रकार से है २४ | संलेखनात में - द्रव्य एवं भाव की अपेक्षा द्विविध संलेखना " जोइस निमित्तनाणं, गणिणा पन्चायणा इ कज्जेसु । उवजुज्जइतिहि करणा, -इ जाणणनहा दोसो " ॥ १ ॥ इति ॥ २० ॥ ધ્યાન નિમિત્ત નામનાં સૂત્રમાં આત ધ્યાન, રૌદ્રધ્યાન, આદિ ચાર પ્રકારનાં ધ્યાનાના વિભાગ બનાવ્યો છે (૨૧). મરણુ વિભક્તિ નામનાં સૂત્રમાં પ્રશસ્ત મરણુ અને અપ્રશસ્ત મરણનુ અલગ અલગ રીતે સ્વરૂપ પ્રગટ કર્યુ છે (૨૨). આત્મવિશે।ધિ સૂત્રમાં “ આલેાચના પ્રતિકમણુ આદિ પ્રાયશ્ચિત્તો દ્વારા આ આત્મા પેાતાને લાગેલા કમળના અભાવ કેવી રીતે કરી શકે છે” એ વિષયનું પ્રતિપાદન થયું છે (૨૩). વીતરાગશ્રુતમાં એ વિષય સમાન્યે છે કે સરાગતાના ત્યાગ કરીને વીતરાગને ધારણ કરવા જોઈએ. તથા વીતરાગનું સ્વરૂપ અમુક અમુક પ્રકારે છે (૨૪). સલેખના શ્રુતમાં દ્રશ્ય અને ભાવની અપેક્ષાએ
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy