SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ जानचन्द्रिका टीका - सम्यक् श्रुतमेदाः ४७३ पूजिताश्चेति समासः । त्रलोक्येन निरीक्षितमहितपूजिताः - त्रैलोक्य निरीक्षितमहितपूजितास्तैरिति विग्रहः । त्रैलोक्यशब्देन भवनपति १ - व्यन्तर - नर - विद्याधर -ज्योतिष्क २ - वैमानिकानां ३ ग्रहणम् । तत्र निरीक्षिताः = मनोरथपरंपरासंपत्ति संभवविनिश्वयसमुत्थसंमदविकाशिलो चनैर्भक्तिनम्रैरालोकिताः, महिताः = अनन्यसाधारणगुणोत्कीर्तनेन प्रशंसिताः, पूजिताः = मशस्वभावेन कायेन नमस्कृताः वीतरागाणां पुष्पादिभिः सावद्यपूजाया निषिद्धत्वात् । तथा - अतीतप्रत्युत्पन्नानागत शायकैः - अतीतं भूतकालिकं, प्रत्युत्पन्नं= वर्तमानकालिकम्, अनागतं - भविष्यत्कालिकं तेषां ज्ञायकाः = ज्ञातारस्तैः, तथा सर्वज्ञे:- सर्व समस्तं द्रव्यप्रदेशपर्यायरूपं वस्तु जानन्तीति सर्वज्ञास्तैः, तथा, सर्वदर्शिभिः = सर्वप्राणिगणमात्मवत् पश्यन्तीति सर्वदर्शिनस्तैः प्रणीतम् = अर्थकथनद्वारेण प्ररूपितम्, द्वादशाङ्गं द्वादश अङ्गानि आचारादीनि यस्मिंस्तत् द्वादशाङ्गम् । गणिपिटक ः गणो गच्छः, गुणगणो वाऽस्यास्तीति गणी आचार्यस्तस्य पिटक: = मञ्जूषा, पिटक इव पिटकः - सर्वस्वमित्यर्थः । सर्वज्ञैः सर्वदर्शिभिस्तीर्थकरैर्यद् गणिपिटकरूपं द्वादशाङ्गं प्रणीतं तत् सम्यक् श्रुतमिति निष्कर्पः । आनन्द - विकसित लोचनों के आलोकित, महित=अनन्य साधारण गुणोकीर्तन पूर्वक प्रशंसित पूजित - वितरागों की पुण्यादि सामग्री से की गयी सावद्यपूजा निषिद्ध होने के कारण प्रशस्त भाव युक्त शरीर से नमस्कृत, ऐसे अरिहंत प्रभु द्वारा अर्थकथन- पूर्वक प्ररूपित हुआ है। ये अर्हत प्रभु अतीत- भूत, प्रत्युत्पन्न - वर्तमान, तथा अनागत- भविष्यत्काल संबंधी समस्त पदार्थो के ज्ञाता, तथा सर्वज्ञ- समस्त - द्रव्यों के तथा उनकी समस्त पर्यायों के वेत्ता, एवं सर्वदर्शी - त्रिलोक-वर्ती समस्त जीव राशि को अपने तुल्य देखनेवाले होते हैं । सर्वज्ञ एवं सर्वदर्शी तीर्थकर प्रभुने जिसका अर्थतः प्ररूपण किया है वह द्वादशाङ्गगणिपिटक है । નાથી આલેાતિ, મહિત=અનન્ય સાધારણ ગુણેાત્કીન પૂર્વક પ્રશસિત, પૂજિત=વીતરાગાની પુષ્પાદી સામગ્રીથી કરાતી સાવદ્ય પૂજા નિષિદ્ધ હોવાને કારણે પ્રશસ્ત ભાવયુકત શરીરથી નમસ્કૃત, એવા અરિહંત પ્રભુ દ્વારા અકથન પ્રરૂપિત થયુ છે. તે અંત પ્રભુ ભૂત, વમાન તથા ભવિષ્યકાળ સંખંધી સઘળા પદાર્થાંના જ્ઞાતા, તથા સર્વજ્ઞ—સમસ્ત દ્રન્ચાના પ્રદેશાના તથા તેમની પર્યાચાના જાણનારા, અને સÖદશી-ત્રિલેાકવર્તી સમસ્ત જીવરાશિને પેાતાની જેમ દેખનારા હોય છે. સત્ત અને સર્વદર્શી તીર્થંકર પ્રભુએ જેનુ અપૂર્વ ક પ્રરૂપણ કર્યું છે તે દ્વાદશાંગણ પિટક છે. તેને ગણિપિટક તે કારણે કહ્યું છે न० ६०
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy