SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ मन्दीसूत्रे CV छाया - अथ किं तत् सम्यक् श्रुतम् ? सम्यक् श्रुतं यदिदम् अर्हद्भिर्भगवद्भिरुत्पन्नज्ञानदर्शनधरैलोक्यनिरीक्षितमहितपूजितैः, अतीत प्रत्युत्पन्नानागतज्ञाय केः सर्वज्ञः सर्वदर्शिभिः प्रणीतं द्वादशाङ्गं गणिपिटकः, तद्यथा - आचारः १, सूत्रकृतम् २, स्थानस् ३, समवायः ४, विवाहमज्ञप्ति: ५, ज्ञाताधर्मकथाः ६, उपासकदशाः ७, अन्तकृदशाः ८, अनुत्तरोपपातिकदशाः ९, प्रश्नव्याकरणानि १०, विपाकश्रुतम् ११, दृष्टिवादः १२, इत्येष द्वादशाङ्गग टिकश्चतुर्दशपूर्विणः सम्यक् श्रुतम् । अभिनदशपूर्विणः सम्यक् श्रुतम् । ततः परं भिन्नेषु भजना । तदेतत् सम्यक् श्रुतम् || सू० ४० ॥ 9 टीका – शिष्यः पृच्छति' से किं तं सम्मसुयं ' इति । अथ किं तत् सम्यक् श्रुतमिति । सम्यक् श्रुतस्य किं स्वरूप ? मिति प्रश्नः । उत्तरमाह - ' सम्मसुयं ० इत्यादि । सम्यकश्रुतं तदुच्यते, यदिदम् अर्हद्भिः = तीर्थकरैः, भगवद्भिः - भगः = समग्रैश्वर्यादिः, उक्तञ्च - ४७२ "ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना " ॥ १ ॥ इति । भगो विद्यते येषां ते भगवन्तस्तैः समग्रैश्वर्य समग्र रूपादियुक्तः, तथा उत्पन्नज्ञानदर्शनधरैः = उत्पन्ने ज्ञानदर्शने केवलज्ञान केवलदर्शने, उत्पन्नज्ञानदर्शने तयोर्धराः, उत्पन्नज्ञानदर्शनधरास्तैः, तथा त्रैलोक्यनिरीक्षितम हितपूजितैः - निरीक्षिताश्च महितश्र अब सूत्रकार सम्यक् श्रुत का वर्णन करते हैं— 'से किं तं सम्मसुयं ? ' इत्यादि शिष्य पूछता है - है भदन्त ! पूर्ववर्णित सम्यक्रश्रुत का क्या स्वरूप है ? उत्तर - पूर्ववर्णित सम्यक् श्रुत वह है जो भगवान् समग्रऐश्वर्य १, रूप २, यश ३, लक्ष्मी ज्ञानादिलक्ष्मी ४, धर्म ५, और प्रयत्न ६, इन छहों अर्थों से संपन्न तथा अनंतज्ञान अनंतदर्शन शाली, तथा त्रैलोक्यद्वाराभवनपति, व्यन्तर, नर, विद्याधर, ज्योतिष्क एवं वैमानिक देवों द्वारा - निरीक्षित- अर्थात् मनोरथों से परिपूर्ण होने के निश्चय से समुत्पन्न हुवे सूत्रभर सभ्यश्रुतनुं वर्णन उरे छे-से किं तं सम्मसुयं ? त्या શિષ્ય પૂછે છે હે ભદન્ત ! પૂર્વવર્ણિત સમ્યક્શ્રુતનુ શું સ્વરૂપ છે? ઉત્તર—પૂર્વવર્ણિત સમ્યકૂશ્રુત એ છે જે ભગવાન-(૧) સમગ્ર ઐશ્વર્ય, (२) ३५ (3) यश (४) लक्ष्मी ( ज्ञानाहि सम्धि ) (4) धर्म शोने (१) प्रयत्न એ છ અર્થાથી યુક્ત તથા અનંત જ્ઞાન અનંત દશનશાલી, તથા ત્રેલેાકય દ્વારા लवनपति, व्यन्तर, नर, विद्याधर, ज्योतिष्ठ भने वैभानि देवा द्वारा निरीक्षित એટલે કે મનેરથાના પિરપૂર્ણ થવાના નિશ્ચયથી પ્રાપ્ત આનંદ વિકસિત લેાચ
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy