SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ मन्दीस्त्रे कानि तानि द्वादशाङ्गानीति जिज्ञासायामाह-तं जहा०' इत्यादि । तद् यथा-तानि द्वादशाङ्गानि यथा सन्ति तथा वर्णयामीत्यर्थः । आचार: आचाराङ्गम् १ । सूत्रकृतसूत्रकृताङ्गम् २ । स्थान-स्थानाङ्गम् ३ । समवायः समवायाङ्गम् ४ । विवाहप्रज्ञप्तिः= भगवतीसूत्रम् ५ । ज्ञातधर्मकथाः ज्ञाताधर्मकथाऽङ्गम् ६ । उपासकदशाः-उपासकदशाङ्गम् ७ । अन्तकृद्दशाः अन्तकृद्दशाङ्गम् ८ । अनुत्तरोपपातिकदशा: अनुत्तरोपपातिकदशाङ्गम् ९ । प्रश्नव्याकरणानि प्रश्नव्याकरणसूत्रम् १० । विपाकश्रुतं-विपाकश्रुतसूत्रम् ११ । दृष्टिवादः १२ । इत्येतद् द्वादशाङ्गं गणिपिटकरूपं चतुर्दशपूर्विणः सम्यक्श्रुतम् । यश्चतुर्दशपूर्वी, तस्य सकलमपि सामायिकादि-विन्दुसारपर्यन्तं श्रुतं नियमात् सम्यक्श्रुतम् । ततोऽधोमुखपरिहान्या नियमतः सर्व सम्यक्श्रुतं तावद् वक्तव्यं यावदभिन्नदशपूर्विणः संपूर्णदशपूर्वधरस्यापि सम्यक्श्रुतम् । संपूर्णदशपूर्वधगणिपिटक इसे इस लिये कहा गया है कि यह गणी-आचार्यका पिटक मंजूषाके समान माना गया है। वह इस प्रकार है-१ आचारांग, २ सूत्रकृताङ्ग, ३ स्थानाङ्ग, ४ समवायाङ्ग, ५विवाहप्रज्ञप्ति-भगवतीसूत्र, ६ ज्ञाताधर्मकथाङ्ग, ७ उपासकदशाङ्ग, ८ अन्तकृतदशाङ्ग, ९ अनुत्तरोपपातिकदशाङ्ग, १० प्रश्नव्याकरणसूत्र, ११ विपाकश्रुत, १२ दृष्टिवाद । यह चतुर्दशपूर्वधारीका गणिपिटकरूप द्वादशांग सम्यकश्रुत है । तात्पर्य यह है कि चौदह पूर्वपाठीका जितना भी सामायिक आदिसे ले कर विन्दुसार पर्यन्त श्रुत है, वह समस्त सम्यकश्रुत है । इस प्रकार पश्चानुपूर्वीसे कम से कम अभिन्नदशपूर्वधारीका-समस्त दशपूर्वपाठीकाश्रुत है वह भी सम्यकश्रुत है, कारण ये सम्पूर्ण दशपूर्व नियमतः सम्यग्दृष्टि जीवके होते हैं-मिथ्यादृष्टिके नहीं । तात्पर्य कहनेका यह है कि पूरे दश કે તે ગણ–આચાર્યનું પિટક–પેટીના સમાન ગણાય છે. તે આ પ્રમાણે છે (१) मायासंग, (२) सूत्रकृतin (3) स्थानांग (४) सभवायin (५) विवाहप्रति लापती सूत्र, (6) शाता धमथांग (७) पास ४in (८) मन्तकृत शin (6) मनुत्त५पाति४श (१०) प्रश्न व्या४२६सूत्र (११) વિપાકશ્રત સૂત્ર (૧૨) દૃષ્ટિવાદ. આ ચૌદ પૂર્વારિકા ગણિપિટક રૂપ દ્વાદશાંગ સમ્યફથુત છે. તેનું તાત્પર્ય એ છે કે ચૌદ પૂર્વપાઠીના સામાયિક આદિથી લઈને બિન્દુસાર સુધી જેટલાં શ્રત છે તે સમ્યકશ્રત છે. આ પ્રકારે પશ્ચાતુપૂર્વીથી ઓછામાં ઓછા અભિન્ન દશ પૂર્વધારીના–સમસ્ત દશ પૂર્વ પાઠનું શ્રત છે તે પણ સભ્યશ્રુત છે, કારણ કે એ સંપૂર્ણ દશપૂર્વ નિયમથી સમ્યગદષ્ટિ જીવને હેય છે-મિથ્યાષ્ટિને નહીં. તેનું તાત્પર્ય એ છે કે પૂરા દશ પૂર્વશ્રતને જેણે
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy