SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ मन्दीसूत्रे से किं तं हेऊवसेणं ? । हेऊवएसेणं-जस्स णं अस्थि अभिसंधारणपुव्विया करणसत्ती से णं सण्णीति लब्भइ । जस्स णं नत्थि अभिसंधारणपुव्विया करणसत्ती से णं असण्णीति लब्भइ । सेतं हेऊवएसेणं । से किं तं दिट्टिवाओवएसेणं ? दिट्टिवाओवएसेणं - सपिणसुयस्स खओवसमेणं सण्णी लब्भड़, असण्णिसुयस्स खओवसमेणं असण्णी लब्भइ । से तं दिट्टिवाओवएसेणं । से तं सष्णिसुयं । से तं असण्णिसुयं ॥ सू० ३९ ॥ । छाया -- अथ किं तत् संज्ञिश्रुतम् ? | संज्ञिश्रुतं त्रिविधं प्रज्ञप्तम् ; तद् यथाकालिक्युपदेशेन, हेतूपदेशेन, दृष्टिवादोपदेशेन । अथ कोऽसौ कालिक्युपदेशेन ( संजी ) १ कालिक्युपदेशेन यस्य खलु अस्ति ईहा, अपोहः, मार्गणा, गवेषणा, चिन्ता, विमर्शः, स संज्ञीति लभ्यते । यस्य खल नास्ति ईहा, अपोहः, मार्गणा, गवेषणा, चिन्ता, विमर्शः, सोऽसंज्ञीति लभ्यते । स एष कलिक्युपदेशेन (सज्ञी) । अथ कोऽसौ हेतूपदेशेन (संज्ञी) ? | हेतूपदेशेन - यस्य खलु अस्ति अभिसंधारणपूर्विका करणशक्तिः, स संज्ञीति लभ्यते, यस्य खलु नास्ति अभिसंधारणपूर्विका करणशक्तिः सोऽसंज्ञीति लभ्यते । स एष हेतूपदेशेन ( संज्ञी ) । अथ कोऽसौ दृष्टिवादोपदेशेन ( संज्ञी) १ । दृष्टिवादोपदेशेन - संज्ञिश्रुतस्य क्षयोपशमेन संज्ञी लभ्यते, असंज्ञिश्रुतस्य क्षयोपशमेन असंज्ञी लभ्यते । स एष दृष्टिवादोपदेशेन ( संज्ञी ) । तदेतत् संज्ञिश्रुतम् । तदेतदसंज्ञिश्रुतम् ॥ सू० ३९ ॥ टीका – शिष्यः पृच्छति—' से किं तं सण्णिसुर्य' इति । अथ किं तत् संज्ञिश्रुतम् ? इति । उत्तरमाह — 'सण्णिसुयं ० ' इत्यादि । संज्ञिश्रुतं त्रिविधं प्रज्ञप्तं, तद् यथा - कालिक्युपदेशेन, हेतुपदेशेन, दृष्टिवादोपदेशेन । अब संज्ञित का वर्णन करते हैं-' से किं तं सण्णिसुयं० ' इत्यादि । शिष्य पूछता है-हे भदन्त ! पूर्ववर्णित संज्ञिश्रुत का क्या स्वरूप है । उत्तर - संज्ञिश्रुत तीन प्रकार का कहा है। वे इस प्रकार -कालिकी उपदेश से १, हेतु उपदेश से २, तथा दृष्टिवाद के उपदेश से ३ । हुवे संज्ञीश्रुतनुं वर्धुन ४रे छे-से किं तं सण्णिसुयं ० " इत्याहશિષ્ય પૂછે છે- હે ભદન્ત । પૂર્વવર્ણિત સાંન્નિશ્રુતનું શું સ્વરૂપ છે ? ઉત્તર–સંજ્ઞિશ્રુત ત્રણ પ્રકારનુ કહ્યું છે. તે આ પ્રકારે છે (૧) કાલિકી उपदेशथी, (२) हेतु उपदेशथी, भने (3) दृष्टिवाहना उपदेशथी.
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy