SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ ૨૪ द्रव्यम् । एतदपि भास्वरद्रव्यमधिकृत्योच्यते । भास्वरद्रव्यमेकविंशतियोजनलक्षेभ्योऽपि परतः पश्यन्ति । यथा पुष्करवरट्टीपार्धे मानुषोत्तर पर्वतप्रत्यासन्नवर्तिनो मनुष्याः कर्कसंक्रान्तौ सूर्यविम्बं पश्यन्तीति विज्ञेयम् । तथाचोक्तम् नन्दीसत्रे लक्खेहि एगवीसा, - ए साइरेगेहि पुक्खरद्धम्म | उदए पेच्छंति नरा, सूरं उक्कोस दिवसे ॥ १ ॥ छाया - लक्षैरेकविंशत्या, सातिरेकैः पुष्कराधे | उदये प्रेक्षन्ते नराः, सूर्यम् उत्कर्ष के दिवसे ॥ १ ॥ इति ||४|| ननु 'स्पृष्टं शृणोति शब्द' - मित्युक्तम्, तत्र किं शब्दप्रयोगनिःसृतान्येव केवलानि शब्द द्रव्याणि शणोति, उतान्यान्येव तद्भावितानि, आहोश्वित मिश्राणीति । जीव जान लेता है । जघन्यकी अपेक्षा चक्षुके द्वारा जीव अंगुलके संख्यातवें भागवर्ति, योग्य देशस्थित ऐसे योग्य विषयरूप द्रव्यको जान लेता है । तथा उत्कृष्टकी अपेक्षा आत्माङ्गुल के मापसे कुछ अधिक एक लाख योजनवर्ती द्रव्य को जान लेता है। यह कथन भास्वर - चमकता हुआ द्रव्यकी अपेक्षा कहा गया जानना चाहिये । जीव चक्षु इन्द्रियके द्वारा इक्कीस लाख योजनसे भी दूर रहे हुए भास्वर द्रव्यको देख लेता हैं, जैसे - कर्क संक्रान्तिमें पुष्कर द्वीपार्धमें रहे हुए मानुषोत्तर पर्वत के प्रत्यासन्नवर्तीजीव सूर्य के forest देख लिया करते हैं । कहा भी है " लक्खेहि एगवीसाए, साइरेगेहि पुक्खरवरर्द्धमि । उदये पेच्छति नरा, सूरं उक्कोस दिवसे " ॥ १ ॥ આવેલ શબ્દાદિક દ્રવ્યાને જીવ જાણી લે છે. જધન્યની અપેક્ષાએ ચક્ષુ દ્વારા જીવ અંશુલના અસ`ખ્યાતમાં ભાગવતિ, ચેગ્ય સ્થાનમા રહેલ એવાં ચેાગ્ય વિષયરૂપ દ્રવ્યાને જાણી લે છે. તથા ઉત્કૃષ્ટની અપેક્ષાએ આત્માઙ્ગલના માપથી કઇન વધારે એક લાખ ચૈાજનવી દ્રવ્યને જાણી લે છે. આ કથન દ્રવ્યની અપેક્ષાએ કહેલ છે, એમ સમજવાનુ` છે. જીવ ચક્ષુઇન્દ્રિય દ્વારા એકવીસ લાખ ચેાજનથી પણુ દૂર રહેલ ભાસ્વર દ્રષ્ય જોવે છે. જેમકે ક* સક્રાતિમા પુષ્પકવર દ્વીપામાં રહેલ માનુષાન્તર પર્વતના પ્રત્યાસન્નવતી જીવ સૂર્યંના ષિ અને लेवे छे. पशु छे ભાવર " लक्खे हि एगवीसाए साइ रेगे हि पुक्खर वरर्द्धमि । उदये पेच्छति नरा, सुरंउकोस दिवसे " ||१||
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy