SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ४३३ भानचन्द्रिका टीका-संक्षेपतो भतिज्ञानप्ररूपणम्. गन्धं रसं च स्पर्श च बद्धस्पृष्टं-बद्धम् आश्लिष्टम् आत्मप्रदेशैरात्मीकृत-दुग्धे जलमिवेत्यर्थः, स्पृष्टं-स्पृष्टमात्रम् , शरीरे रजःकणवत् । आषत्वात्-' बद्धपुढे ' इति । अर्थस्तु स्पृष्टं बद्धं च स्पृष्टवद्धमिति बोध्यम् , पूर्व स्पृष्टं पश्चाद् बद्धं स्पृष्टवद्धम् , स्पर्शमात्राऽनन्तरमात्मप्रदेशैरागृहीतमित्यर्थः। घाणादिभिरिन्द्रियैर्जानातीति व्यायणाति-तीर्थकरः कथयति । ___ इह शब्दमुत्कर्षतो द्वादशयोजनेभ्य आगतं जीवः शृणोति । गन्धरसस्पर्श द्रव्याणि तु प्रत्येकमुत्कर्षतो नवभ्यो योजनेभ्य आगतानि घाणरसनस्पर्शनेन्द्रियैजीवो गृह्णाति । जघन्यतस्तुरूपं विहाय शब्दादिद्रव्याणि अगुलासंख्येयभागादागतानि गृह्णाति । चक्षुषा तु जघन्यतो योग्यदेशस्थंयोग्यविषयमगुलसंख्येयभागवति द्रव्यं गृह्णाति । उत्कर्षतस्तु आत्माङ्गुलेन सातिरेकयोजनलक्षणवर्ति इन्द्रिय, रसनाइन्द्रिय तथा स्पर्शइन्द्रिय, ये अश्लिष्ट एवं स्पृष्ट हुए अपने विषय को-गंध रस एवं स्पर्श को जानती हैं । " बद्ध पुटुं" यह आर्षवाक्य है अतः यहां 'पुटं बद्ध' ऐसा समझना चाहिये, अर्थात् इन इन्द्रियों का विषय पहिले इन इन्द्रियोंके साथ स्पृष्ट होता है बादमें बद्ध होता है। ऐसा तीर्थकर गणधरोंने कहा है। ____ बारह योजनसे आये हुए शब्दको कर्ण इन्द्रियके द्वारा जीव उत्कृष्ट की अपेक्षा विषय कर लिया करता है । इसी तरह उत्कृष्टकी अपेक्षा नौ २ योजन तक के गंध, रस, और स्पर्श द्रव्यों को प्राण आदि इन्द्रियों के द्वारा जीव विषय कर लिया करता है । जघन्यकी अपेक्षा रूपको छोड कर अंगुलके असंख्यातवें भागसे आये हुए शब्दादिक द्रव्योंको અર્થમાં આવ્યું છે. પ્રાણેન્દ્રિય, રસનાઈન્દ્રિય તથા સ્પર્શ ઈન્દ્રિય, એ આશ્લિષ્ટ मन स्पृष्ट थयेयाताना विषयन-ध, २४ मते २५शन को छ. " बद्ध पुट्ट" से माषा:य छ तथी मी " पुढे घद्ध" मेम समयानु छे. એટલે કે એ ઈન્દ્રિયનો વિષય પહેલાં એ ઈન્દ્રિયની સાથે સ્પષ્ટ થાય છે, પછી બદ્ધ થાય છે. એવું તીર્થકર ગણુધરેએ કહ્યું છે. બાર એજનથી આવેલ શબ્દને જીવ કર્ણ ઈન્દ્રય દ્વારા ઉત્કૃટની અપેક્ષાએ વિષય કરી લે છે. એ જ પ્રમાણે ઉત્કૃષ્ટની અપેક્ષાએ નવ, નવ, જન સુધીના ગંધ, રસ અને સ્પર્શ દ્રવ્યને ધ્રાણેન્દ્રિય આદિ ઈન્દ્રિ દ્વારા જીવ વિષય કરી લે છે. જઘન્યની અપેક્ષાએ રૂપને છેડીને અંગુલના અસંખ્યાતમાં ભાગથી न० ५५
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy