SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ शानचन्द्रिका टीका-प्रतिबोधकदृष्टान्तेन व्यञ्जनावग्रहप्ररूपणम्. निर्देशस्तु 'आगमोऽयमनादि'-रिति प्रतिवोधनार्थः। शिष्यः किमवादो ? दित्याह -'किं एगसमयप्पविद्वा० ' इत्यादि । भदन्त ! किम् एकसमयप्रविष्टाः पुद्गलाः, ग्रहणमागच्छन्ति ग्राह्या भवन्ति ?, यावत् असंख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति ग्राह्या भवन्तीति प्रश्नः । एवं वदन्तं नोदकं प्रज्ञापक एवमवादीत्'नो एगसमयपविट्ठा० ' इत्यादि । एकसमयप्रविष्टाः पुद्गला यावत् संख्येयसमयप्रविष्टा पुद्गला न ग्राह्या भवन्तीत्यर्थः । अयं प्रतिषेधः स्फुटमतिभासरूपार्थावग्रहल. क्षणविज्ञानग्राह्यतामधिकृत्य विज्ञेयः। यावता पुनः प्रथमसमयादारभ्य किंचिद व्यक्तं ग्रहणमागच्छन्त्येवेति प्रतिपत्तव्यम् । 'असंखेज्ज०' इत्यादि। आदित आरभ्य प्रतिसमयभवेशनेन असंख्येयान् समयान् यावत् ये प्रविष्टास्ते असंख्येयसमयप्रविष्टाः न तु विंशत्याऽहोभिः पथिकगृहप्रवेशवदपान्तरालागमनसमयापेक्षयाऽसंख्येयसमयप्रविष्टा इति । पुद्गलाः शब्दद्रव्यविशेषाः, ग्रहणमागच्छन्ति अर्थावग्रहज्ञानहे. तवो भवन्तीति भावः। पुद्गलेषु असंख्येयसमयप्रविष्टेषु चरमसमयेऽर्थावग्रहज्ञाननहीं जगता है ? क्या उसके कानमें एकसमयप्रविष्ट पुद्गलों से लगाकर असंख्यात समय प्रविष्ट पुद्गल भरते नहीं हैं ? यदि भरते हैं तो उसको जग जाना चाहिये, फिर क्यों नहीं जगता? आचार्य इसका उत्तर देते हैं कि एक समय से लेकर असंख्यात समय तक प्रविष्ट हुए पुद्गल उसके कान में पड़ते हैं, पर बेलप्त हो जाते हैं, यही कारण है कि वह दो तीन बार जगाने पर भी नहीं जागता है, परन्तु ज्यों ही वे मन्द २ रीति से चार-पांच वार जगाने पर उसके कानमें भर जाते हैं और लुप्त नहीं होते हैं तो वह व्यक्ति शीघ्र जग उठता है। इसका तात्पर्य यही है कि वे अधिक बोले गये शब्द जब उसके कानमें भर जाते हैंउसके ग्रहण में आने लगते हैं तो वह जग जाता है, अर्थात्-वे शब्दસમય–પ્રવિષ્ટ પુગલોથી માંડીને અસ ખ્યાત સમયે–પ્રવિષ્ટ–પુદ્ગલ ભરાતા નથી? જે ભરાતા હોય તે તેણે જાગી જવું જોઈએ. છતાં પણ કેમ જાગતો નથી? આચાર્ય તેનો જવાબ આપે છે કે એક સમયથી માંડીને અસંખ્યાત સમય સુધી પ્રવિષ્ટ થયેલ પુગલ તેના કાનમાં પડે છે, પણ તે લુપ્ત થઈ જાય છે, એજ કારણે તે બે ત્રણવાર જગાડવા છતાં પણ જાગતો નથી, પણ જેવા તે મંદ મંદ રીતે ચાર પાંચ વાર જગાડતા તેના કાનમાં ભરાઈ જાય છે, અને લુપ્ત થતાં નથી તેવો જ તે માણસ જાગી ઉઠે છે. એનું તાત્પર્ય એ છે કે તે અધિક બોલાયેલ શબ્દો જ્યારે તેના કાનમાં ભરાઈ જાય છે. તેનાથી ગ્રહણ થવા માંડે છે, ત્યારે તે જાગી જાય છે. એટલે કે તે શબ્દ પુદ્ગલ અર્થાવગ્રહનું કારણ
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy