SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ३९४ नन्दीस्त्रे करिष्यामि । स्पष्टतरस्वरूपप्रतिवोधनार्थमिति भावः । कथं तत् प्ररूपणं करिष्यतीत्याकाङ्क्षायामाह-'पडिवोहगदिहतेणं०' इत्यादि । प्रतिवोधकदृष्टान्तेन, मल्लकदृष्टान्तेन च । तत्र-प्रतिबोधयतीति प्रतिवोधका-सुप्तस्योत्थापकः, स एव दृष्टान्तः - प्रतिबोधकदृष्टान्तस्तेन । तथा मल्लकं शरावं, तदेव दृष्टान्तो मल्लकदृष्टान्तस्तेन च । ‘से किं तं०' इत्यादि । अथ किं तत् प्रतिबोधकदृष्टान्तेन व्यअनावग्रहस्य प्ररूपणमिति प्रश्नः । उत्तरमाह-प्रतिवोधकदृष्टान्तेन व्यअनावग्रहप्ररूपणमेवं भवति-स यथानामकः-यत्किचिन्नामधारक:-अनिर्दिष्टनामक इत्यर्थः, कश्चित् पुरुषः, यद्वा-' से ' इति सः दृष्टान्तरूपोऽर्थः, यथा येन प्रकारेण, 'नाम' संभाव्यते, तं वर्णयामीत्यर्थः । 'ए' इति वाक्यालंकारे । कश्चित् पुरुषः कंचित् अनिर्दिष्टनामानं यथासंभवनामकं-देवदत्तादिकं पुरुषं सुप्त सन्तं प्रतिबोधयेत् । कथं प्रतिबोधयेदित्याह –'अमुक ! अमुक ! ' इति । तत्रैवमुक्ते सति ज्ञानावरणीयकर्मोदयात् कथितमपि सूत्रार्थमनवबुध्यमानो नोदकः = प्रश्नकर्ता शिष्यः प्रज्ञापकं - यथाऽवस्थितसुत्रार्थ , प्रज्ञापयतीति प्रज्ञापकस्तं-गुरुम् , एवम् वक्ष्यमाणप्रकारेण, अवादी-अपृच्छत् । इह भूतकालकि इस अट्ठाईस प्रकार के मतिज्ञान की प्ररूपणामें हम पहिले स्पष्टतर स्वरूप समझाने के लिये व्यंजनावग्रह की प्ररूपणा करेंगे । यह प्ररूपणा प्रतिबोधक तथा नवीनमल्लक (शरावा) के दृष्टान्त से की जावेगी। प्रतिबोधक का दृष्टान्त इस प्रकार से है___ कोई एक पुरुष गाढ़निद्रामें सोये हुए किसी पुरुष को पुकार पुकार कर जगाता है, परन्तु वह शब्द उसके कानमें नहीं पहुंचा हो जैसा हो जाता है। तब इस पर ज्ञानावरणीय कर्म के उदय से कथित सूत्रार्थ को भी नहीं जानने वाला शिष्य सूत्रार्थ की यथावस्थित प्ररूपणा करनेवाले गुरु महाराज से प्रश्न करता है कि हे भदन्त ! यह जगाने पर भी क्यों સૂત્રકાર કહે છે કે આ અક્વીસ પ્રકારનાં મતિજ્ઞાનની પ્રરૂપણામાં અમે પહેલાં વધારે સ્પષ્ટ સ્વરૂપે સમજાવવાને માટે વ્યંજનાવગ્રહની પ્રરૂપણ કરશું. આ પ્રરૂપણ પ્રતિબંધક તથા નવીનમલક (શરાવા) નાં દૃષ્ટાંતથી કરાશે. પ્રતિબોધકનું દૃષ્ટાંત આ પ્રમાણે છે કેઈએક પુરુષ ગાઢનિદ્રામાં પડેલ કે ઈ પુરુષને અવાજ કરી કરીને જગાડે છે, પણ તે શબ્દ તેના કાને પહોંચતો જ ન હોય એવું થાય છે. ત્યારે જ્ઞાનાવરણીયકર્મના ઉદયથી કહેલ સૂત્રાથને પણ ન જાણનાર શિષ્ય સત્રાથની યથાવસ્થિત પ્રરૂપણું કરનાર ગુરુમહારાજને પ્રશ્ન પૂછે છે કેભદન્ત ! તે જગાડવા છતાં પણ કેમ જાગતે નથી? શું તેના કાનમાં એક
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy