SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ भानचन्द्रिकाटीका-अवग्रहमेदाः। मूलम्-तस्ल णं इमे एगठिया नाणाघोषा नाणावंजणा पंच नामधिज्जा भवंति, तं जहा-ओगेण्हणया,उवधारणया,सवणया, अवलंबणया, मेहा । से तं उग्गहे ॥ सू० ३०॥ __छाया-तस्स खलु इमानि एकाथिकानि नानाघोपाणि नानाव्यञ्जनानि, पञ्चनामधेयानि भवन्ति, तत् यथा-अवग्रहणता, उपधारणता, श्रवणता, अवलम्बनता, मेधा । स एषोऽवग्रहः ॥स० ३०॥ टीका-' तस्स णं० ' इत्यादि । तस्य अवग्रहस्य खलु इमानि अनन्तरवक्ष्यमाणानि, नानाघोषाणि = नाना - अनेकविधाः घोपा = उदात्तादयो यत्र तानि । तथा नानाव्यञ्जनानि - नाना = अनेकविधानि, व्यजनानि व्यञ्जनवर्णाः ककरादयो यत्र तानि, पञ्च-पञ्चसंख्यकानि, नामधेयानि नामानि एकार्थकानि-अवग्रहसामान्यापेक्षया अभिन्नार्थकानि । अवग्रहविशेषापेक्षया तु हुआ करता है वह भावमन है। यहां भावमन का ग्रहण हुआ है। इसीसे द्रव्य मन का भी ग्रहण हो जाता है, कारण कि-द्रव्यमन के विना भावमन नहीं होता । भावमन के विना द्रव्यमन तो हो जाता है। इसी तरह श्रोत्र इन्द्रिय से जो अर्थ का अवग्रह होता है वह श्रोत्रेन्द्रियार्थावग्रह, चक्षु इन्द्रिय से जो अर्थ का अवग्रह होता है वह चक्षुइन्द्रिय अर्थावग्रह है, इत्यादि रूप से शेष इन्द्रियों में भी जान लेना चाहिये ॥ सू० २९ ॥ 'तस्स णं०' इत्यादि। अवग्रह के नाना उदात्त आदि घोष तथा अनेक विध व्यंजन-- ककार आदि व्यंजन-वर्ण वाले एकार्थक पांच नाम हैं। अर्थात् ये पांच થયા કરે છે તે ભાવમન છે. અહીં ભાવમન ગ્રહણ કરેલ છે. તેથી દ્રવ્યમનનું પણ ગ્રહણ થઈ જાય છે, કારણ કે દ્રવ્યમન વિના ભાવમન હોતું નથી ભાવમન વિના દ્રવ્યમન હોઈ શકે છે. એ જ પ્રમાણે શ્રોત્રેન્દ્રિયથી જે અર્થન અવગ્રહ થાય છે તે શ્રોત્રેન્દ્રિયાથવગ્રહ, ચક્ષુઈન્દ્રિયથી જે અર્થને અવગ્રહ થાય છે તે ચક્ષુરિન્દ્રિય અર્થાવગ્રહ છે, ઈત્યાદિ રીતે બાકીની ઈનિદ્રામાં પણ सम दे ॥ २८॥ " तस्स ०" त्याह અવગાહના અનેક ઉદાત્ત આદિ ઘોષ તથા અનેકવિધ વ્યંજન-કકાર આદિ. વ્યંજન-વર્ણવાળા એકાક પાંચ નામ છે. એટલે કે એ પાચ નામ અન
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy