SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ शानचन्द्रिकाटीका-अर्थावग्रहमैदाः । भवतीत्याह-'अत्थुग्गहे' इति । अर्थावग्रहः पविधः प्रज्ञप्तः । श्रोत्रेन्द्रियार्थावग्रहः श्रोत्रेन्द्रियेण, एवं चक्षुरिन्द्रियार्थावग्रहादिपु विज्ञेयम् । इदमत्र बोध्यम्-चक्षुर्मनसोस्तु व्यञ्जनावग्रहो न भवति, ततस्तयोरविग्रह एव भवति । तत्र पष्ठभेदमाह-'नो इंदियअत्थुग्गहे ' इति। नो इन्द्रियाविग्रहः-नो इन्द्रियेण-भावमनसाऽर्थावग्नहो द्रव्ये न्द्रियव्यापारनिरपेक्षो घटाद्यर्थस्वरूपपरिभावनाऽभिमुखः प्रथममेकसामयिको रूपाद्यर्थाकारादिविशेषचिन्तारहितोऽनिर्देश्यसामान्यमानचिन्तात्मको बोधः - नो इन्द्रियाथावग्रहः-नो इन्द्रियं हि मनः, तच्च द्विधा-द्रव्यरूपं भावरूपं च । तत्र मनःपर्याप्तिनामकर्मोदयाद् यन्मनःप्रायोग्यवर्गणादलिकानादाय मनस्त्वेन परिणमति तद् द्रव्यरूपं मनः । तथा द्रव्यमनोऽवष्टम्भेन जीवस्य यो मननपरिणामः स भावमनः। तत्रेह भावमनो गृह्यते । तद्ग्रहणे हि द्रव्यमनसोऽपि ग्रहणं भवत्येव, द्रव्यमनो विना भावमनसोऽसंभवात् , भावमनो विनाऽपि च द्रव्यमनो भवति ॥ सु० २९ ॥ उत्तर-अर्थावग्नह छह प्रकारका बतलाया गया है, वे इस प्रकार हैं-१ श्रोत्रेन्द्रिय अर्थावग्रह, २ चक्षुरिन्द्रिय अर्थावग्रह, ३ जिद्वेन्द्रिय अर्थावग्रह, ४ घ्राणेन्द्रिय अर्थावग्रह, ५ स्पर्शेन्द्रियार्थावग्रह और ६ नो इन्द्रिय अर्थावग्रह । अर्थ का अवग्रह होना इसका नाम अर्थावग्रह है । सकल रूपादिक विशेष से निरपेक्ष होने की वजह से अनिर्देश्य सामान्य मात्र अर्थ का जानना, जैसे 'यह कुछ है' इसका नाम अर्थावग्रह है। नैश्चयिक और व्यावहारिक रूप से अर्थावग्रह दो प्रकार का होता है। नैश्चयिक अर्थावग्रह का काल एक समयमात्र है। यह निविकल्पकज्ञानरूप होता है । निर्विकल्पकज्ञान, दर्शनरूप होता है । तथा जो व्यावहारिक अर्थावग्रह होता है, अर्थात्-'यह शब्द है' इत्यादि प्रकार के ઉત્તર–અર્થાવગ્રહ છ પ્રકારના બતાવ્યા છે. તે આ પ્રમાણે છે-(૧) શ્રોત્રન્દ્રિય અર્થાવગ્રહ (૨) ચક્ષુરિન્દ્રિય અર્થાવગ્રડ (૩) જિહવેન્દ્રિય અર્થાવગ્રહ (૪) ઘ્રાણેન્દ્રિય અર્થાવગ્રહ (૫) પશેન્દ્રિયાઅર્થાવગ્રહ (૬) ને ઈન્દ્રિય અર્થાવગ્રહ અર્થને અવગ્રહ થવો તેનું નામ અર્થાવગ્રહ છે. સકળ રૂપાદિક વિશેષવી નિરપેક્ષ હોવાને કારણે અનિદેશ્ય સામાન્યમાત્ર અર્થનું જાણવું, જેમકે આ કંઈક છે તેનું નામ અથવગ્રહ છે. નેઋયિક અને વ્યાવહારિક રૂપે અર્થાવગ્રહ બે પ્રકાર છે. પશ્ચિયિક અર્થાવગ્રહને કાળ એક સમયમાત્ર છે. એ નિર્વિક પકજ્ઞાનરૂપ હોય છે. નિર્વિકલ્પકજ્ઞાન દર્શનરૂપ હોય છે. તથા જે વ્યવહારિક અર્થાવગ્રહ श्राय छ, मेट " 21 २५६ छ" त्या ना पाणी हाय छेतेनी
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy