SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ ३६५ मन्दी सूत्रे अथार्थावग्रहः प्रोच्यते मूलम् - से किं तं अत्थुग्गहे ? । अत्थुग्गहे छविहे पण्णत्ते; तं जहासोइंदिय- अत्थुग्गहे १, चक्खिदिय- अत्थुग्गहे २, घाणिदिय- अत्युग्गहे ३, जिभिदिय- अत्थुग्गहे ४, फासिंदिय- अत्थुहे ५, नोइंदिय- अत्थुग्गहे ॥ सू० २९ ॥ छाया - अथ कः सोऽर्थाविग्रहः ? | अर्थावग्रहः षड्विधः प्रज्ञप्तः । तद् यथाश्रोत्रेन्द्रियार्थावग्रहः १ चक्षुरिन्द्रियार्थावग्रहः २, घ्राणेन्द्रियार्थावग्रहः ३, जिवेन्द्रियार्थावग्रहः ४, स्पर्शेन्द्रियार्थावग्रहः ५, नोइन्द्रियार्थावग्रहः ६ | ०२९ ॥ , टीका--' से किं तं अत्युग्गहे० ' इत्यादि । कतिविधोऽसावर्थावग्रहइति शिष्यप्रश्नः । उत्तरमाह—' अत्थुग्ग हे छबिहे पण्णत्ते ० ' इत्यादि । अर्थस्यावग्रहणम्-अर्थावग्रहः । सकलरूपादिविशेषनिरपेक्षाऽनिर्देश्यसामान्यमात्राऽर्थग्रहणरूपः । प्रथमपरिच्छेदनमर्थावग्रह इति निर्विकल्पकं ज्ञानं दर्शनरूपमित्युच्यते । अयं च नैयिक एकसामायिकः, यस्तु व्यावहारिकः 'शब्दोऽयम्' इत्याद्युल्लेखचान् स आन्तर्मौहूर्तिक इति । अर्थावग्रहथ - मनः सहितेन्द्रियपञ्चकजन्यत्वात् षोढा इसलिये शब्द आकाश का गुण नहीं है, किन्तु वह पुद्गल की एक पर्याय है, यह सिद्ध हो जाता है । व्यञ्जनावग्रह का दृष्टांन्त मल्लक-मृत्तिका का नवीन सकारा - बतलाया गया है वह टीका के अन्त में दिया गया है अतः वहां से समझ लेना चाहिये || सू० २८ ॥ ॥ इस प्रकार यह व्यञ्जनावग्रह हुआ ॥ अब सूत्रकार अर्थावग्रहको कहते हैं-'से किं तं अत्युग्गहे० ' इत्यादि । प्रश्न - हे भदंत ! पूर्वनिर्दिष्ट अर्थावग्रहका क्या स्वरूप है ? તેથી શબ્દ આકાશને ગુણુ નથી, પણ તે પુદ્દગલનો એક પર્યાય છે. એ સિદ્ધ થઈ જાય છે. વ્યંજનાવગ્રહનું દૃષ્ટાંત મલ્લક—માટીનું નવીન શકેરૂ બતાવવામાં આવેલ છે તે ટીકાને અતે આપેલ છે. તેથી ત્યાંથી સમજી લેવુ સૂ, ૨૮૫ । આ પ્રકારે આ વ્યંજનાવગ્રહનુ વર્ણન થયું।। ३वे सूत्रार अर्थावग्रहेनु' वन १३ छे-“ से किं तं' अत्थुग्गद्दे० " इत्यादि પ્રશ્ન—હે ભદન્ત ! પૂર્વનિર્દિષ્ટ અર્થાવગ્રહનુ શું સ્વરૂપ છે?
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy