SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ नन्दीस्त्र व्याख्या-तस्मादवायादनन्तरं-तदनन्तरं यत् तदर्थादविच्यवनम्-उपयोगमाश्रित्याभ्रंशः ॥१॥ तथा यश्च जीवेन सह वासनाया योगः-सम्बन्धः ॥२॥ तथा यच्च तस्यार्थस्य कालान्तरे पुनरिन्द्रियरुपलब्धस्य, तथैव-इन्द्रियैरनुपलब्धस्य वा मनसाऽनुस्मरण-स्मृतिर्भवति ॥३॥ सेयं त्रिविधाऽप्यर्थस्यावधारणरूपा धारणा विज्ञेया। अयं भावार्थ:--अवायेन निश्चितेऽर्थे तदनन्तरं यावदद्यापि तदर्थोपयोगः सातत्येन वर्तते, न तु तस्मान्निवर्तते तावत् तदर्थोपयोगादविच्युतिर्नाम, सा धारणायाः प्रथमभेदो भवति १ । ततस्तस्यार्थोपयोगस्य यदावरणं कर्म तस्य क्षयोपशमेन जीवो युज्यते, येन कालान्तरे इन्द्रियव्यापारादिसामग्रीवशात् पुनरपि तदर्थोपयोगः स्मृतिरूपेण प्रादुर्भवति, सा चेयं तदावरणक्षयोपशमरूपा वासना नाम द्वितीयस्त इँदो भवति २। कालान्तरे च वासनावशात् तदर्थस्येन्द्रियैरुपलब्धस्य, अथवा तैरनुपलब्धस्यापि मनसि या स्मृतिराविर्भवति, सा तृतीयस्तभेद ३ इति । एवं त्रिभेदा धारणा विज्ञेया । इह तु शब्दोऽवग्रहादिभ्यो विशेषद्योतनार्थः ॥१॥०२६॥ ॥ इति श्रुतनिश्रितमतिज्ञानभेदाः ॥ इस गाथा का अर्थ इस प्रकार है-अवाय के बाद अवायगृहीत अर्थ में उपयोग की अपेक्षा को लेकर जो उपयोग की धारा का अविच्यवन होता है । तथा जीव के साथ वासना का जो संबंध होता है । पश्चात् कालान्तर में इन्द्रियों द्वारा उपलब्ध होने पर अथवा नहीं होने पर मन से जो उस अर्थ की स्मृति होती है २ । इस तरह त्रिविधरूप से जो अर्थ का अवधारण होता है वही धारणा है। भावार्थ इस का इस प्रकार है-अवाय के द्वारा निश्चित हुए पदार्थ में उसके बाद जबतक निरन्तर उस पदार्थ का जो उपयोग बना रहता है सो इस उपयोग का बना रहना ही अविच्युति है । यह धारणा का આ ગાથાને અર્થ આ પ્રમાણે છે–(૧) “અવાય પછી અવાયગ્રહીત અર્થમાં ઉપયોગની અપેક્ષાને લઈને જે ઉપગની ધારાનું અવિચ્યવન થાય છે. तथा (२) पनी साथै पासताना २ सय थाय छ, (3) पछी लान्तर ઇન્દ્રિયો દ્વારા ઉપલબ્ધ થતા અથવા ન થતા મન વડે તે અર્થની જે સ્મૃતિ ચાય છે, આ રીતે ત્રિવિધરૂપે જે અર્થનું અવધારણ થાય છે એજ ધારણા છે. તેને ભાવાર્થ આ પ્રમાણે છે–અવાયદ્વારા નિશ્ચિત થયેલ પદાર્થમાં તેના પછી ત્યાં સુધી નિરંતર તે પદાર્થને જે ઉપયોગ કાયમ રહે છે તે ઉપયોગ કાયમ રહેવું તે અવિસ્મૃતિ છે. આ ધારણાને પહેલે ભેદ છે ૧. આ અસર
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy