SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ - २७० नेन्दीसूत्रे णामभावविज्ञप्तिकारणम् सर्वाणि च तानि द्रव्याणि सर्वद्रव्याणि जीवाजीवरूपाणि, तेषां परिणामाः-प्रयोगविस्रसारूपा उत्पादादयः पर्यायाः सर्वद्रव्यपरिणामाः, तेषां भावः-सत्ता, स्वलक्षणं स्वं स्वमसाधारणं स्वरूपं, तस्य विज्ञप्तिः-विशेषेण ज्ञानम् , तस्याः कारणं हेतुः, तथा ज्ञेयानामनन्तत्वादनन्तं, तथा शाश्वतं-नित्यम् , निरन्तरोपयोगयुक्तमित्यर्थः । तथा-अप्रतिपाति-न प्रतिपतन शीलं, सदाऽवस्थायीत्यर्थः । ननु यत् खलु शाश्वतं, तदप्रतिपात्येव स्यात् किं पुनरेतेन विशेषणेने ?ति, उच्यते-शाश्वतं हि नाम अनवरतं भवदुच्यते, तच्च स्वल्पकालेऽपि नैरन्तर्येण भवनाद् भवति, अप्रतिपातिविशेषणोपादानं तु सर्वकाले केवलज्ञानमवतिष्ठते, इति बोधनार्थमिति । नैरन्तर्येण सर्वस्मिन् काले केवलज्ञानं भवतीति भावः । तथा-एककिया है। यह केवलज्ञान “सर्वद्रव्यपरिणामभावविज्ञप्तिकारणम्" अर्थात् समस्त जीव और अजीवरूप द्रव्यों में जो उत्पादादिक परिणाम स्वनिमित्त एवं परनिमित्त से होते रहते हैं उनके अपने २ असाधारणरूप की विज्ञप्ति का कारण है। अनंत एवं शाश्वत है । अप्रतिपतनशील है-सदा अवस्थायी है। दूसरे ज्ञानों की तरह इसके भेद प्रभेद नहीं हैं। शंका-जो शाश्वत होगा वह अप्रतिपाती ही होगा तो फिर गाथामें " अप्रतिपाति" यह विशेषण स्वतन्त्ररूप से क्यों रखा ? उत्तर-शाश्वत-शब्द का अर्थ निरन्तर होते रहना है । जो पदार्थ स्वल्पकालावस्थायी होता है वह भी उतने समय तक यदि निरन्तर होता रहता है तो वह भी शाश्वत कहा जाता है। "अप्रतिपाति" विशेषण પર્યયજ્ઞાનના પછી જ તીર્થકરેએ આ કેવળજ્ઞાનનું વર્ણન કર્યું છે. આ કેવ ज्ञान “ सर्वद्रव्यपरिणामभावविज्ञप्तिकारणम्" अटले समस्त ७१ मन અજીવ રૂ૫ દ્રવ્યમાં જે ઉત્પાદાદિક પરિણામ સ્વનિમિત્ત અને પરનિમિત્તથી થતો રહે છે તેમના પિત–પિતાના અસાધારણ રૂપની વિજ્ઞપ્તિનું કારણ છે અનંત અને શાશ્વત છે અપ્રિતિપતનશીલ છે–સદા અવસ્થાયી છે. બીજાં જ્ઞાનની જેમ તેના ભેદ પ્રભેદ નથી. શંકા–જે શાશ્વત હોય તે અપ્રતિપાતી જ હોય તે પછી ગાથામાં " अप्रतिपाति" से विशेष स्वतंत्र ३ ॥ भाट राज्यु छ ? ઉત્તર–શાશ્વત શબ્દનો અર્થ નિરંતર થતું રહેવું એ થાય છે. જે પદાર્થ સ્વલ્પકાલાવસ્થાયી હોય છે તે પણ એટલા સમય સુધી જે નિરતર થતા रहे थे तो ते ५५ शयत उपाय छे. “ अप्रतिपाति " विशेष यतमा
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy