SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ मानन्द्रकाटीका-शानभेदाः। (स्त्रीमोक्षसमर्थनम् ) ___ एवं सति स्त्रीशरीरेऽपि कदाचित् पुरुपवेदस्योदय संभवात् स्त्रीणामपि तवमतेनिर्वाणापत्तिः, यथा हि पुरुषाणां भावतः स्त्रीत्वम् , एवं स्त्रीणामपि भावतः पुरुपत्वसंभवोऽस्ति, भाव एव च मुख्य मुक्तिकारणम् । तथा च यद्यपकृण्टेनापि स्त्रीत्वेन पुरुषाणां निर्वाणम् , एवमुत्कृष्टेन भावपुरुषत्वेन स्त्रीणामपि कुतो निर्वाणं न स्यात् इति । न च समासान्तरासंभवेन 'स्त्रीवेदः' इत्यत्र समानाधिकरणसमासकल्पनं, स्त्रियावेदः स्त्रीवेद इति षष्ठी समासस्यापि संभवात् न चास्य स्त्रीशरीर-पुरुपाभिलापात्मक वेदयोः सम्बन्धाभावेनायुक्तत्वमिति वाच्यम् , यतस्तयोः सम्बन्धाभावः किं भिन्नकर्मोदय रूपत्वेन किं वा पुरुषवत् स्त्रिया अपि स्त्रियां प्रवृत्तिदर्शनेन ? । प्राप्ति होनेकी आपत्ति आती है। जैसे पुरुषों के भावकी अपेक्षा स्त्रीत्व है इसी तरह स्त्रियोंके भी भावकी अपेक्षा पुंस्त्व संभव है । तथा मुक्ति का कारण मुख्यताले भाव ही बतलाया गया है, अतः जब अपकृष्टभाव स्त्रीपनेसे युक्त पुरुषोंको निर्वाण होता है तब स्त्रियोंको भी उत्कृष्ट भाव पुरुषत्वकी अपेक्षासे निर्वाण प्राप्त क्यों नहीं हो सकेगा ? अवश्य हो सकेगा? तथा समासान्तर के असंभव होने से "स्त्रीवेद" यहां 'समानाधिकरण समास हुआ है ऐसा नहीं मानना चाहिये, क्यों कि "स्त्रियो वेदः” इस तरह यहां षष्ठीतत्पुरुष समास भी बन सकता है । ___ यदि कहो कि स्त्री-शरीर और पुरुषाभिलाषात्मक वेद, इन दोनों का संबंध नहीं बन सकता है इसलिये यह समास अयुक्त है, सो इन હેવાની આપત્તિ આવે છે જેમ પુરુષને ભાવની અપેક્ષાએ સ્ત્રીત્વ હોય છે એજ પ્રમાણે સ્ત્રીઓને પણ ભાવની અપેક્ષાએ સ્ત્રીત્વ હોય છે એજ પ્રમાણે સ્ત્રીઓને પણ ભાવની અપેક્ષાએ પુરૂષત્વ સંભવિત છે, તથા મોક્ષનું કારણ મુખ્યત્વે ભાવ જ દર્શાવવામાં આવેલ છે, તેથી જે અપકૃષ્ટભાવ સ્ત્રીત્વથી યુક્ત પુરૂષને નિર્વાણ મળે છે તે સ્ત્રીઓને પણ ઉત્કૃષ્ટ ભાવ પુરૂષત્વની અપેક્ષાએ નિર્વાણ પ્રાપ્ત કેમ ન થઈ શકે ? અવશ્ય થઈ શકે. तथा समासान्तरनी मसवितता पाथी " सीव" माडी “ समानाघि४२६५ समास थयो छ " मेनुमान नये नही, १२ "स्त्रीयो वेदः" એ રીતે અહીં ષડતયુરૂષ સમાસ બની શકે છે. છે એમ કહે કે સ્ત્રી અને પુરુષાભિલાષાત્મકદ, એ બનને સંબધ બની શકતું નથી તેથી આ સમાસ અગ્ય છે તે એ વિષે અમારો એ પ્રશ્ન
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy