SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २०४ नन्दी केवलज्ञानं पञ्चदशविधं भवतीति भावः । के ते पञ्चदश भेदाः ? इत्याह-' तं जहा ' इत्यादि । तद् यथा - ' तीर्थसिद्धाः 'इत्यादि । तत्र तीर्थसिद्धाः - यदाश्रित्य जीवा अनन्तसंसारसागरं तरन्ति तत् तीर्थम्, तच्च यथावस्थितसकलजीवाजीवादिपदार्थसार्थप्ररूपकं चतुस्त्रिंशदतिशयसमन्वितपरमगुरुतीर्थंकरप्रणीतं प्रवचनम्, एतच्च निराधारं न भवतीति गणधरा वा चतुर्विधसंघो वा तदाधारो वेदितव्यः । ततश्च तस्मिन् तीर्थे - तीर्थकरशासने प्रवृत्ते सति ये सिद्धाः = निर्वृताः निर्वाणं प्राप्तास्ते तीर्थसिद्धाः, यथा वृषभसेनगणधरादयः १ । सिद्ध, ३ तीर्थकर सिद्ध, ४ अतीर्थंकरसिद्ध, ५ स्वयंकुद्धसिद्ध, ५ प्रत्येकबुद्धसिद्ध, ७ वुद्धबोधितसिद्ध, ८ स्त्रीलिङ्गसिद्ध, ९ पुरुषलिङ्गसिद्ध, १० नपुंसकलिङ्गसिद्ध, ११ स्वलिङ्गसिद्ध, १२ अन्यलिङ्गसिद्ध, १३ गृहिलिङ्गसिद्ध, १४ एकसिद्ध, १५ अनेकसिद्ध, यह अनन्तरसिद्ध केवलज्ञान है । भावार्थ - सिद्धत्व को प्राप्त हुआ सिद्धू आत्मा प्रथम समय में जब तक वर्तमान है वह अनन्तरसिद्ध है । सिद्धत्व पद प्राप्त आत्मा एक समय के भीतर २ ही सिद्ध बन जाता है एक समय का भी यहां अन्तरव्यवधान नहीं पड़ता है । इस अनन्तरसिद्ध आत्मा का जो केवलज्ञान है वह अनन्तरसिद्ध-केवलज्ञान है । यह पन्द्रह प्रकार का बतलाया गया है । वे पन्द्रह भेद ये हैं - जिसका आश्रय कर जीव अनन्त संसार को पार कर देते हैं वह तीर्थ है । यह तीर्थ यथावस्थित सकल जीवादिक पदार्थों के यथार्थ स्वरूप का प्ररूपक जो प्रवचन है तत्स्वरूप माना गया। इस प्रवचन के प्रणेता ३४ चौंतीस अतिशयों से विराजमान परमगुरु तीर्थ सिद्ध, (3) तीर्थरसिद्ध, (४) अतीर्थ १२ - सिद्ध, (4) स्वयमुद्धसिद्ध, (ह) प्रत्ये४मुद्धसिद्ध, (७) युद्धमेोधितसिद्ध, (८) स्त्रीलिंग सिद्ध, (८) पुरुषसिंग सिद्ध, (१०) नपुंसलिंग सिद्ध, (११) स्वसिंग सिद्ध, (१२) अन्यसिगसिद्ध, (73) गृडिसिगसिद्ध, (१४) मेसिद्ध, (१५) भने सिद्ध या अनन्तर सिद्ध કેવળજ્ઞાનનું સ્વરૂપ છે. भावार्थ:- सिद्धत्व पास सिद्ध आत्मा प्रथम समयमा नयां सुधी वर्तમાન છે તે અનન્તરસિદ્ધ છે. સિદ્ધત્વ પદ પામેલ આત્મા એક સમયની અંદર જ સિદ્ધ બની જાય છે. એક સમયનું' પણ ત્યાં અન્તર–વ્યવધાન પડતું નથી, આ અનન્તરસિદ્ધ આત્માનું જે કેવળજ્ઞાન છે તે અનન્તરસિદ્ધ કેવળજ્ઞાન છે. એ પંદર પ્રકારનું બતાવ્યું છે. તે પદર ભેદ આ પ્રમાણે છે–જેને આશ્રય લઈને જીવ અનત સ'સારને પાર કરી નાખે છે તે તીથ છે. આ તી યથાવસ્થિત સઘળા છવા દિક પદાર્થોના યથાર્થ સ્વરૂપનું પ્રરૂપક જે પ્રવચન છે તત્સ્વરૂપ માનેલ છે. આ પ્રવચનના પ્રણેતા ૩૪ ચાત્રીસ અતિશયાથી વિરાજમાન પરમગુરુ તીથ
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy