SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २०३ हानचन्द्रिकाटीका-शानभेदाः मूलम-से किं तं अणंतरसिद्धकेवलनाणं ?। अणंतरसिद्धकेवलनाणं पन्नरसविहं पण्णत्तं । तं जहा-तित्थसिद्धा१, अतिस्थसिद्धा २, तित्थयरसिद्धा ३, अतित्थयरसिद्धा ४, सयंबुद्धसिद्धा ५, पत्तेयबुद्धसिद्धा ६, बुद्धबोहियासिद्धा ७, इथिलिंगसिद्धा ८, पुरिसलिंगसिद्धा ९, नपुंसकलिंगसिद्धा १०, सलिंगसिद्धा ११, अन्नलिंगसिद्धा १२, गिहिलिंगसिद्धा १३, एगसिद्धा १४, अणेगसिद्धा १५, से तं अणंतरसिद्धकेवलनाणं ॥ सू० २१ ॥ ___ छाया-अथ किं तदनन्तरसिद्धकेवलज्ञानम् ?, अनन्तरसिद्धकेवलज्ञानं पञ्चदशविधं प्रजप्तं । तद् यथा-तीर्थसिद्धाः १, अतीर्थसिद्धाः २, तीर्थकरसिद्धाः ३, अतीर्थकरसिद्धाः ४, स्वयंबुद्धसिद्धाः ५, प्रत्येकबुद्धसिद्धाः ६, बुद्धवोधितसिद्धाः७, स्त्रीलिङ्गसिद्धाः ८, पुरुपलिङ्गसिद्धाः ९, नपुंसकलिङ्गसिद्धाः १०, स्वलिङ्गसिद्धाः ११, अन्यलिङ्गसिद्धाः १२, गृहिलिङ्गसिद्धाः१३, एकसिद्धाः१४, अनेकसिद्धाः१५, तदेतदनन्तरसिद्ध केवलज्ञानम् ॥ सू० २१ ॥ टीका-शिष्यः पृच्छति–'से किं तं अणंतरसिद्धकेवलनाणं?' इति। अथ किं तद् अनन्तरसिद्धकेवलज्ञानम् ? । पूर्वनिर्दिष्टस्य अनन्तरसिद्धकेवलज्ञानस्य किं स्वरूपमिति प्रश्नः । उत्तरमाह-'अणंतरसिद्धकेवलनाणं' इत्यादि । अनन्तरसिद्धकेवलज्ञानम् न विद्यतेऽन्तरं व्यवधानम् अर्थात्-समयेन येषां तेऽनन्तराःते च ते सिद्धाश्चानन्तरसिद्धाः सिद्धत्वप्राप्ताः प्रथमसमयेवर्तमानाः सिद्धाअनन्तरसिद्धा इत्यर्थः । तेपां केवलज्ञानं पञ्चदशविधं प्रज्ञप्तम् , अनन्तरसिद्धाः पञ्चदशविधा भवन्ति, अतस्तेषां ज्ञान । सिद्ध का शैलेशी अवस्था के चरमसमय में प्राप्त सिद्धत्व अवस्था का जो केवलज्ञान है वह सिद्ध-केवलज्ञान है। यह अनन्तर और परम्पर के भेद से दो प्रकार का है ।। सू० २० ॥ 'से कि तं अणंतरसिद्ध-केवलनाणं' ? इत्यादि । प्रश्न-अनन्तरसिद्ध-केवलज्ञान का क्या स्वरूप है? उत्तर-अनंतरसिद्ध केवलज्ञान पन्द्रह प्रकार का है। वे प्रकार ये हैं-१ तीर्थसिद्ध, २ अतीर्थછે તે સિદ્ધ-કેવળજ્ઞાન છે. તે અનન્તર અને પરમ્પરના ભેદથી બે પ્રકારનું छ । सू२०॥ " से कि त अणंतर-सिद्ध केवलनाण? " त्याहि. प्रश्न-मन-तर-सिद्ध- शाननु शु १३५ छ ? उत्तर-मनन्त२-सिद्ध. यणशान ५४२ मा छे. ते २॥ प्रमाणे छे-(१) तीर्थ सिद्ध, (२) मतीय
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy