SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ शानचन्द्रिकाटीका -शानभेदाः । १४३ टीका -' से किं तं पडिवाइ' इत्यादि । शिष्यः पृच्छति -अथ किं तत् प्रतिपाति अवधिज्ञानम् ? = हे भदन्त ! पूर्वनिर्दिष्टस्य प्रतिपात्यवधिज्ञानस्य किं स्वरूपमित्यर्थः । उत्तरमाह - ' पडिवाइ ओहिनाण ' इत्यादि । हे शिष्य ! प्रतिपाति = फूत्कारेण दीपकप्रकाश इव नश्वरम्, अवधिज्ञानं वर्णयामि । यत्-अवधिज्ञानं जघन्येन सर्वस्तोकतया, अंगुलस्यासंख्येयभागमात्रं संख्येयभागमात्रं वा वालाग्रं वा, वालाग्रपृथक्त्वं वा, लिक्षां वा वालाग्राण्टकप्रमाणां, लिक्षा पृथक्त्वं वा, युकां वा=लिक्षाष्टकमानां, यूकापृथक्त्वं वा, यथं वा = युकाष्टकमानं वा, यवपृथक्त्वं वा, अंगुलं बा= यवाष्टकमान वा, अंगुलपृथक्त्वं वा, एवमंगुलषट्कमानात् पादादारभ्य यावदु'से किं तं पडिवाइ ओहिनाणं ' इत्यादि । शिष्यका प्रश्न - प्रतिपाति अवधिज्ञान का क्या स्वरूप है ?, उत्तरप्रतिपाति अवधिज्ञान का स्वरूप इस प्रकार है जो अवधिज्ञान जघन्य से अगुल के असंख्यातवें भाग को अथवा संख्यातवें भागको, वालाग्र को अथवा वालाग्रपृथक्त्व को, लिक्षा को अथवा लक्षाyatra को, यूका को अथवा यूका पृथक्त्व को, यवसध्य को अथवा यवमध्यपृथक्त्वको, अङ्गुल को अथवा अङ्गुलपृथक्त्व को, पाद को अथवा पादपृथक्त्व को, वितस्ति को अथवा वितस्तिपृथक्त्व को रत्न को अथवा रनिपृथक्त्व को, कुक्षि को अथवा कुक्षिपृथक्त्व को, धनुप को अथवा धनुपपृथक्त्व को, गव्युत को अथवा गव्यूतपृथक्त्व को, योजन को अथवा योजनपृथक्त्व को, योजनशत को अथवा योजनशतपृथक्त्व को, योजनसहस्र को अथवा योजन सहस्रपृथक्त्व को, योजनलक्ष को अथवा योजनलक्षपृथक्त्व को, योजनकोटि को अथवा “ से किं तं पडिवाइ ओहिनाणं " इत्यादि. શિષ્યના પ્રશ્ન—પ્રતિપાતિ અવધિજ્ઞાનનું શું સ્વરૂપ છે?” ઉત્તર—પ્રતિપાતિ અવધિજ્ઞાનનું સ્વરૂપ આ પ્રમાણે છેઃ—જે અવિધજ્ઞાન જઘન્યથી અંગુલના અસંખ્યાતમાં ભાગને અથવા સંખ્યાતમાં ભાગને, બાલાગને અને માલાપૃથકત્વને, લિક્ષાને અથવા લિક્ષાપૃથકત્વને, ચૂકાને અથવા ચૂકાપૃથકત્વને, યવમધ્યને અથવા યવમધ્યપૃથકત્વને, ગુલને અથવા અ ગુલપૃથકને, પાને અથવા પાદપૃથકત્વને, કુક્ષિને અથવા કુક્ષિપૃથકત્વને, ધનુષને અથવા ધનુષપૃથકત્વને, ગગૂતને અથવા ગગૃતપૃથકત્વને, ચેાજનને અથવા ચેાજન પૃથકત્વને, ચેાજનશતને અથવા યેાજનશતપૃથકત્વને, યેાજન સહસને અથવા ચેાજનસહસ્રપૃથકત્વને, ચેાજનલક્ષને, અથવા ચેાજનલક્ષપૃથકત્વને યાજનકાટીને અથવા ચેાજનકોટીપૃથકત્વને, ચેાજનસભ્યેયને અથવા ચેાજનસ ંખ્યેયપૃથકત્વને
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy