SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ मन्दीस्चे मूलम्--से किं तं पडिवाइ ओहिनाणं? । पडिवाइ ओहिनाणं जहाणेणं अंगुलस्ल असंखिज्जभागं वा संखिज्जभागं वा, बालग्गं वा बालग्गपुहत्तं वा, लिक्खं वा लिक्खपुहत्तं वा, जूयं वा जूयपुहत्तं वा, जवं वा जवपुहत्तं वा, अंगुलं वा अंगुलपुहत्तं वा, पायं वा पायपुहत्तं वा, विहत्थि वा विहत्थिपुहत्तं वा, रयणि वा रयणिपुहत्तं वा, कुच्छि वा कुच्छिपुहत्तं वा, धणुं वा धणुपुहत्तं वा, गाउयं वा गाउयपुहत्तं वा, जोयणं वा जोयणपुहत्तं वा, जोयणसयं वा जोयणसयपुहत्तं वा, जोयणसहस्सं वा जोयणसहस्तपुहत्तं वा, जोयणलक्खं वा जोयणलक्खपुहत्तं वा, जोयणकोडिं वा जोयणकोडिपुहत्तं वा, जोयणकोडाकोडिं वा जोयणकोडाकोडिपुहत्तं वा,जोयणसंखिजं वाजोयणसंखिज्जपुहत्तं वा, जोयणअसंखेज्जवाजोयणअसंखेज्जपुहत्तं वा, उक्कोसेणं लोगं वा पासित्ता गं पडिवइज्जा, से तं पडिवाइ ओहिनाणं।सू०१४॥ ___ छाया-अथ किं तत्प्रतिपाति-अवधिज्ञानं ? प्रतिपाति-अवधिज्ञानं जघन्येनांऽगुलस्याऽसंख्येयभागं वा, संख्येयभागं वा, वालाग्रं वा, वालाग्रपृथक्त्वं वा, लिक्षां वा, लिक्षापथक्त्वं वा, यूकां वा, यूकांपृथक्त्वं वा, यवं वा, यवपृथक्त्वं वा, अंगुलं वाऽअंगुलपृथक्त्वं वा, पादं वा, पादपृथक्त्वं वा, वितस्ति वा वितस्तिपृथक्त्वं वा, रत्नि वा, रलिपृथक्त्वं वा, कुक्षि वा, कुक्षिपृथक्त्वं वा, धनुर्वा, धनु:पृथक्त्वं वा, गव्यूतं वा गव्यूतपृथक्त्वं वा, योजनं वा, योजनपृथक्त्वं वा, योजनशतं वा, योजनशतपृथक्त्वं वा, योजनसहस्रं वा, योजनसहस्रपृथक्त्वं वा, योजनलक्ष वा, योजनलक्षपृथक्त्वं वा, योजनकोटि वा, योजनकोटिपृथक्त्वं वा, योजनकोटीकोटिं वा, योजनकोटीकोटिपृथक्त्वं वा, योजनसंख्येयं वा, योजनसंख्येयपृथक्त्वं वा, योजनाऽसंख्येयं वा, योजनाऽसंख्येयपृथक्त्वं वा, उत्कर्षेण लोकं वा दृष्ट्वा प्रतिपतेत् , तदेतत्यतिपात्यवधिज्ञानम् ॥ मू० १४ ॥ प्रकार जो अवधिज्ञान परिणामों की विशुद्धि के अभाव से क्रमशः घटता जाता है वह हीयमान है ॥ सू० १३॥ કમશઃ ઘટતી જાય છે એ જ પ્રમાણે જે અવધિજ્ઞાન પરિણામની વિશદ્ધિના અભાવે ક્રમશઃ ઘટતું જાય છે તે હીયમાન છે સૂત્ર ૧૩
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy