SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ शानचन्द्रिकाटीका-शानभेदाः। वर्तमानस्य अप्रशस्ताध्यवसायवत इत्यर्थः 'सर्वतः समन्तादवधिः परिहीयते' इत्यन्वयः। शुभाध्यवसायवशात् प्राप्तं सदवधिज्ञानमविरतसम्यग्दृष्टेडीयमानं भवतीति भावः । तथा-वर्तमानचारित्रस्य चारित्रसम्पन्नस्येत्यर्थः, इहापि-'सर्वतः समन्तादवधिः परिहीयते' इत्यन्वयः। देशविरतस्य सर्वविरतस्य च हीयमानमवधिज्ञानं भवतीति भावः। ____ तथा-'संक्लिश्यमानस्य' बध्यमानकर्मसंसर्गादुत्तरोत्तरं संक्लेशमासादयतः, अविरतसम्यग्दृष्टेरित्यर्थः, अप्रशस्तलेश्योपरञ्जितं चित्तम् , अर्थात्-अनेकशुभार्थचिन्तनपरं चित्तं संक्लिष्टमुच्यते । तथा-संक्लिश्यमानचारित्रस्य अप्रशस्तलेश्योपरञ्जितस्य अनेकाऽशुभार्थचिन्तनपरस्य अविशुद्धचारित्रवतो देशविरतस्य, सर्वविरतस्य चेति शेषः, सर्वतः समन्तादवधिः परिहीयते परिक्षीयते। तदेतद् हीयमानवधिज्ञानं वर्णितम् । इति चतुर्थों भेदः ४।। सू० १३ ॥ क्रमशः घटता रहता है । शुभ अध्यवसाय के वश से प्राप्त किया गया अवधिज्ञान अविरतसम्यग्दृष्टि के हीयमान होता जाता है। चारित्रसंपन्न अवधिज्ञानी का भी अवधिज्ञान हीयमान होता है । अर्थात् चाहे देशविरति श्रावक हो चाहे सर्वविरतिसंपन्न अनगार हो उसका भी अवधिज्ञान हीयमान होता जाता है। संक्लिश्यमान जीव का-बध्यमान कर्म के संसर्ग से उत्तरोत्तर संक्लेश भाव को प्राप्त हुए जीव का तथा अप्रशस्तलेश्या से उपरंजित हुए अनेक अशुभ अर्थ के चिन्तन करने में तत्पर बने हए ऐसे अविशुद्धचारित्रसंपन्न देशविरति गृहस्थ का एवं सर्वविरतिसंपन्न साधु का भी अवधिज्ञान सर्वतः समन्तात् हीयमान होता है। इस प्रकार हीयमान अवधिज्ञान का स्वरूप है। भावार्थ इसका केवल इतना ही है कि जिस प्रकार परिमित दाद्य वस्तुओं में लगी हुई अग्नि नया दाह्य पदार्थ न मिलने से क्रमशः घटती जाती है, उसी રહે છે. શુભ અધ્યવસાયના વશથી પ્રાપ્ત કરાયેલું અવધિજ્ઞાન અવિરત સમ્યગ્દષ્ટિનું હીયમાન થતું જાય છે. ચારિત્રસંપન્ન અવધિજ્ઞાનીનું અવધિજ્ઞાન પણ હીયમાન હોય છે. એટલે કે ચાહે દેશવિરતિ શ્રાવક હોય કે ચાહે સર્વવિરતિ સંપન્ન અણગાર હોય, તેનું પણ અવધિજ્ઞાન હીયમાન થતું જાય છે. સ કિલમાન જીવન-અધ્યમાન કર્મના સંસર્ગથી ઉત્તરોત્તર સકલેશ ભાવને પામેલ જીવન, તથા અપ્રશસ્તલેશ્યાથી ઉપરંજિત થયેલ અનેક અશુભ અર્થનું ચિન્તન કરવામાં તત્પર બનેલ એવાં અવિશુદ્ધ ચારિત્રસ પન્ન દેશવિરતિ ગૃહસ્થનું અને સર્વવિરતિસંપન્ન સાધુનું પણ અવધિજ્ઞાન સર્વતઃ સમત્તાત્ હીયમાન હોય છે. આ પ્રકારનું હીયમાન અવધિજ્ઞાનનું સ્વરૂપ છે. તેને ભાવાર્થ ફક્ત એટલો જ છે કે જે રીતે પરિમિત દાદ્યવસ્તુઓમાં લાગેલી અગ્નિ નો દાહ્ય પદાર્થ ન મળવાથી
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy