SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ ५४० नन्दीस्त्रे ___ अथ हीयमानवधिज्ञानं वर्णयति मलम-से किं तंहीयमाणयं ओहिनाणं? हीयमाणयं ओहिनाणंअप्पसत्थेहिं अज्झवसाणहाणेहिं वट्टमाणस्सवमाणचरित्तस्स संकिलिस्तमाणस्स संकिलिस्लमाणचरित्तस्स सव्वओ समंता ओही परिहायइ, से तं हीयमाणयं ओहिनाणं४ ॥सू० १३ ॥ ____ छाया-अथ किं तद् हीयमानकमवधिज्ञानं ? हीयमानकमवधिज्ञानम्-अप्रशस्तेध्वध्यवसायस्थानेषु वर्तमानस्य वर्त्तमानचारित्रस्य संक्लिश्यमानस्य संक्लिश्यमानचास्त्रिस्य सर्वतः समन्तादवधिः परिहीयते, तदेतद् हीयमानकमवधिज्ञानम् ।।मु०१३।। ____टीका--' से किं तं हीयमाणयं ' इत्यादि । शिष्यः पृच्छति-हे भदन्त ! अथ किं तद् होयमानकमवधिज्ञानम् ?,-पूर्वनिर्दिष्टस्य हीयमानावधिज्ञानस्य किं स्वरूपमित्यर्थः ? । उत्तरमाह-'हीयमाणयं' इत्यादि । हे शिष्य ! हीयमानं-पूर्वावस्थाऽपेक्षयाऽधोऽधोहासमुपगच्छदवधिज्ञानं वर्ण्यते । अप्रशस्तेषु अध्यवसायस्थानेषु अब सूत्रकार हीयमान अवधिज्ञान का वर्णन करते हैं'से किं तं हीयमाणयं ओहिनाणं' इत्यादि। शिष्य पूछता है-हे भदन्त ! पूर्वनिर्दिष्ट हीयमान अवधिज्ञान का क्या स्वरूप है ? उत्तर-हे शिष्य ! यह अवधिज्ञान जब उत्पन्न होता हैतब अधिक विषयवाला होता है परन्तु परिणामशुद्धि कम हो जाने से क्रमशः अल्परविषयक होता जाता है, यही बात टीकाकारने "पूर्वावस्थापेक्षयाऽधोऽधो हासमुपगच्छत् ” इस वाक्य द्वारा प्रकट की है। अप्रशस्त अध्यवसाय स्थानों में वर्तमान जीव का अवधिज्ञान सर्वतः-चारों दिशाओं में वर्तमान पदार्थों के जानने रूप क्रिया करने से હવે હીયમાન અવધિજ્ઞાનનું વર્ણન કરે છે– "से किं तं हीयमाणयं ओहिनाणं" छत्याहि. શિષ્ય પૂછે છે—હે ભદન્ત! પૂર્વ નિર્દિષ્ટ હાયમાન અવધિજ્ઞાનનું શું સ્વરૂપ છે ? ઉત્તર-હે શિષ્ય! આ અવધિજ્ઞાન જ્યારે ઉત્પન્ન થાય છે ત્યારે વધારે વિષયવાળું હોય છે પણ પરિણામશુદ્ધિ ઓછી થઈ જવાથી ક્રમશઃ અલ્પ-અલ્પ विषय यतुं जय छे. मे ४ वात टी12 "पूर्वावस्थापेक्षयाऽधोऽधो हासमुपगच्छत्" આ વાકય દ્વારા પ્રગટ કરી છે. અપ્રશસ્ત અધ્યવસાય સ્થાનમાં વર્તમાન જીવનું અવધિજ્ઞાન સર્વતચારે દિશાઓમાં વર્તમાન પદાર્થોને જાણવારૂપ ક્રિયા કરવાથી ક્રમશઃ ઘટતું
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy