SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ मानचन्द्रिकाटीका-शानभेदा पईवं वा, जाई वा, पासओ काउं परिकड्ढेमाणे२ गच्छिज्जा, से तं पासओअंतगयं ३, से तं अंतगयं । से किं तं मज्झगयं ? । मज्झगयं से जहा नामए केइ पुरिसे उकं वा चडुलियं वा, अलायं वा, मणिं वा, पईवं वा, जोइं वा, मत्थए काउंसमुखहमाणे२, गच्छिज्जा, से तंमज्झगयं। ' अंतगयस्स मज्झगयस्स य को पइविसेसो ?। गोयमा ! पुरओअंतगएणं ओहिनाणेणं पुरओ चेव संखेज्जाणि वा असंखेजाणि वा जोयणाइं जाणइ पासइ, मग्गओ अंतगएणं ओहिनाणेणं मग्गओ चेव संखेज्जाणि वा असंखेज्जाणि वा जोयणाइं जाणइ पासइ, पासओअंतगएणं ओहिनाणेणं पासओ चेव संखेज्जाणि वा असंखेज्जाणि वा जोयणाईजाणइ पासइ, मज्झगएणं ओहिनाणेणं सव्वओ समंता संखेज्जाणिवा असंखेज्जाणि वा जोयणाइं जाणइ पासइ। से तं आणुगामियं ओहिनाणं ॥ सू० १०॥ छाया-अथ किं तद् आनुगामिकमवधिज्ञानम् ? आनुगामिकमवधिज्ञानं द्विविध प्रज्ञप्त, तद्यथा-अन्तगतं च मध्यगतं च । अथ किं तदन्तगतम् ? अन्तगतं त्रिविधं प्रज्ञप्तं, तद्यथा-पुरतोऽन्तगतं १, मार्गतोऽन्तगतं२, पार्श्वतोऽन्तगतम्३ । अथ किं तत् पुरतोऽन्तगतं ? स यथानामकः कश्चित् पुरुषः-उल्कां वा, चटुलिकां वा, अलातं वा, मणिं वा. प्रदीपं वा, ज्योतिर्वा, पुरतः कृत्वा प्रणुदन २ गच्छेत् , तदेतत् पुरतोऽन्तगतम् १॥ अथ किं तन्मार्गतोऽन्तगतं ? मार्गतोऽन्तगतं, स यथानामकः कश्चित्पुरुषःउल्कां वा, चटुलिकां वा, अलातं वा, मणिं वा, प्रदीपं वा, ज्योतिर्वा, मार्गतः कृत्वाऽनुकर्षन्२ गच्छेत् , तदेतन्मार्गतोऽन्तगतम् २॥ अथ किं तत् पार्श्वतोऽन्तगतं ? पाश्वतोऽन्तगतं, स यथानामकः कश्चित्पुरुपः उल्कां वा, चटुलिकां वा, अलातं वा मणिं वा, प्रदीपं वा, ज्योतिर्वा, पार्थतः कृत्वा परिकर्षन्२ गच्छेत् , तदेतत् पार्श्वतोऽन्तगतं३, तदेतदन्तगतम् ।। अथ किं तन्मध्यगतं ? मध्यगतं, स यथानामकः कश्चित्पुरुषः-उल्कां या,
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy