SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ____ नन्दीस्वे ___उच्यते- आनुगामिकादिभेदद्वये शेषभेदानामन्तर्भावे सत्यपि तद्भेदद्वयादेव शेषभेदानां परिच्छेदो न भवति । तथाहि-आनुगामिकमनानुगामिकं चेति द्वयमेव यधुक्तं स्यात् , तर्हि वर्धमानकादयो भेदा नावगम्यन्ते, इत्यज्ञातज्ञापनायं शास्त्रे तेषां पृथगुपन्यासोऽस्तीति ॥ सू० ९॥ मूलम्-से किं तं आणुगामियं ओहिनाणं ? । आणुगामियं ओहिनाणं दुविहं पण्णत्तं । तं जहा-अंतगयं च मज्झगयं च । से किं तं अंतगयं ?। अंतगयं तिविहं पण्णत्तं । तं जहापुरओअंतगयं १, मग्गओअंतगयं २, पासओअंतगयं ३ । से किं तं पुरओअंतगयं ? । पुरओअंतगयं-से जहानामए केइ पुरिसे उकं वा, चडुलियं वा, अलायंवा, मणिं वा, पईवंवा, जोइं वा, पुरओकाउं पणोल्लेमाणे२, गच्छेज्जा, से तंपुरओअंतगयं। से किं तं मग्गओअंतगयं ? । मग्गओअंतगयं से जहा नामए केइ पुरिसे उकं वा, चडुलियं वा, अलायं वा, मणि वा, पईवं वा, जोईवा,मग्गओ काउंअणुकड्ढेमाणे२, गच्छिज्जा,सेत्तं मग्गओअंतगयं । से किं तं पासओअंतगयं ?। पासओअंतगयं से जहा नामए केइ पुरिसे उकं वा, चडुलियं वा, अलायं वा, मणिं वा, उत्तर-इनके पृथकरूप से निरूपण करने का कारण केवल एक यही है कि इन दोनों से शेष भेदों का परिच्छेद-ज्ञान नहीं हो सकता है। यदि आनुगामिक तथा अनानुगामिक ये दो ही अवधिज्ञान के भेद कहे जाते तो वर्धमानकादिक दूसरे भेद नहीं जाने जा सकते। इसलिये अल्पवुद्धिवालों को समझाने के लिये शास्त्र में इन भेदों का पृथकरूप से प्रतिपादन करने में आया है। सू०९ ॥ ઉત્તર–તેમનું જુદું નિરૂપણ કરવાનું કારણ ફકત એક જ છે કે તે બનનેથી શેષ (બાકીન) ભેદેનું જ્ઞાન (પરિચછેદ) થઈ શકતું નથી. જે આનુગામિક અને અનાનુગામિક એ બેજ અવધિજ્ઞાનના ભેદ કહેવાયા હતા તે વર્ધમાનકાદિક બીજ ભેદે જાણી શકાત નહીં. તેથી અલ્પબુદ્ધિવાળાંઓને સમજાવવા માટે શાસ્ત્રમાં એ ભેદનું અલગ રૂપથી પ્રતિપાદન કરવામાં આવ્યું છે. માસૂ૦ લા
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy