SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ . नन्दीसो चटुलिकां वा, अलातं वा, मणि वा, प्रदीपं वा, ज्योतिर्वा, मस्तके कृत्वा समुदहन्२, गच्छेत् , तदेतन्मध्यगतम् । ____ अन्तगतस्य मध्यगतस्य च कः प्रतिविशेषः? गौतम ! पुरतोऽन्तगतेनाऽवधिज्ञानेन पुरतश्चैव संख्येयानि वा, असंख्येयानि वा योजनानि जानाति पश्यति, मार्गतोऽन्तगतेनाऽवधिज्ञानेन मार्गतश्चैव संख्येयानिवा, असंख्येयानि वा योजनानि जानाति पश्यति, पार्श्वतोऽन्तगतेनाऽवधिज्ञानेन पार्श्वतश्चैव संख्येयानि वा, असंख्येयानि वा योजनानि जानाति पश्यति, मध्यगतेनाऽवधिज्ञानेन सर्वतः समन्तात् संख्येयानि वा असंख्येयानि वा योजनानि जानाति पश्यति, तदेतदानुगामिकमवधिज्ञानम्।।मु०१०॥ ___टीका-' से किं तं आणुगामियं ' इत्यादि । शिष्यः पृच्छति-अथ किं तदानुगामिकमवधिज्ञानम् ? यदवधिज्ञानं पूर्वमानुगामिकमिति नाम्ना निर्दिष्टं, तस्य किं स्वरूपमित्यर्थः । उत्तरमाह-आनुगामिकमवधिज्ञानं द्विविधं प्रज्ञप्तम् । तद् यथा-अन्तगतं च मध्यगतं च । इहान्त-शब्दः पर्यन्तवाची, वनान्तवत्, देशान्तवत् , वस्त्रान्तवत् । अन्ते-पर्यन्ते गतंव्यवस्थितम् । अन्तगतम् । आत्मप्रदेशानां पर्यन्ते स्थितमित्यर्थः। - 'से किंतं आणुगाभियं' इत्यादि । शिष्य पूछता है कि-हे भदन्त ! आनुगामिक अवधिज्ञान का क्या स्वरूप है ?। उत्तर-अवधिज्ञानका प्रथम भेद जो आनुगानिक बतलाया गया है उसके दो प्रकार हैं। १ अन्तगत, २ मध्यगत । वनान्त की तरह, देशान्त की तरह, तथा वस्त्रान्त की तरह यहां अन्त-शब्द पर्यन्त का अर्थात् अन्तभाग का वाचक है किन्तु नाश आदि अर्थका वाचक नहीं है। पर्यन्तमें जो व्यवस्थित हो उसका नाम अन्तगत आनुगामिक अवधिज्ञान है। यह अवधिज्ञान आत्मप्रदेशों के पर्यन्तमें व्यवस्थित होता है। " से कि त आणुगामिय" त्यादि. શિષ્ય પૂછે છે કે હે ભદન્ત! આનુષમિક અવધિજ્ઞાનનું સ્વરૂપ શું છે? ઉત્તર––અવધિજ્ઞાનને પહેલો ભેદ જે આનુગામિક બતાવવામાં આવ્યા छ तेना मे ४२ छ. (१) मन्तगत (२) मध्यात. वनान्तनी रेम, शान्तनी म. मने पलान्तनी रेभ महीं । अन्त' २७६ पर्यन्त भेट भन्तनागना વાચક છે પણ નાશ વગેરે અર્થને વાચક નથી. પર્યન્તમાં જે વ્યવસ્થિત હોય. તેનું નામ અન્તગત આનુગામિક અવધિજ્ઞાન છે. આ અવધિજ્ઞાન આત્મપ્રદેશનાં પર્યન્તમાં વ્યવસ્થિત હોય છે. તેનું તાત્પર્ય આ પ્રમાણે છે
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy