SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ नदीसूत्रे ७४ तेषु = तथाविधविशुद्धाध्यवसाय विशेषवलेन देशघांतिरूपतया परिणमितेषु देशघातिरसस्पर्धकेष्वपि च अतिस्निग्धेषु अल्परसीकृतेषु तेषां मध्ये कतिपयरसस्पर्धक -- गतस्योदयावलिकोप्रविष्टस्यांशस्य -क्षये, शेषस्य चोपशमे विपाकोदयचिष्कम्भरूपे सति जीवस्यावधिमन:पर्ययज्ञानचक्षुर्दर्शनादयो गुणाः क्षायोपशमिकाः, जायन्ते = प्रादुर्भवन्ति । अयं भावः —— यदाऽवधिज्ञानावरणीयादीनां देशघातिनां कर्मणां सर्वघाती रसस्पर्धकानि विपाकोदयमागतानि वर्तन्ते, तदा तद्विषयः केवल एक एव शुद्ध औद-विक्रभावी भवति । यदा तु देशधा तिरसस्पर्धकानामुदयस्तदा तदुदयादौदयिको भावः कतिपयानां च देशघातिरसस्पर्धकानां सम्बन्धिन उदयावलिकामविष्टस्यशस्य क्षये, से देशघातीरूप परिणमाने पर, तथा अतिस्निग्ध देशघाती के रसस्पर्धे-' कों को भी अल्पर सरूपं करने पर, और इनके बीचमें भी जो कितनेक रसस्पर्धकों का अंश है कि जो उदद्यावलिमें प्रविष्ट हो चुका है वह जब नष्ट हो जाता है, तथा अवशिष्ट उपशम अवस्थामें रहता है, ऐसी स्थितिमें - जीव के क्षायोपशमिक अवधिज्ञान, मन:पर्ययज्ञान तथा चक्षुर्दर्शन आदि गुण प्रकट होते हैं । ' --> } फलितार्थ इसका यह है कि - जिस समय अवधिज्ञानावरणीय आदि देशघाती कर्मों के सर्वधातिरसस्पर्धक, विपाकोदय वाले होते हैं तो उस समय तद्विषयक केवल एक ही शुद्ध औदधिकभाव होता है १ । तथा - जिस समय उनके देशघातीरसस्पर्धकों का उदय होता है उस समय उनके उदयसे औदायिक भाव, तथा कितनेक देशघातिर संस्पर्धकों के संबन्धी उदयाबलिकाप्रविष्ट "अंश का क्षय होने पर और अव દેશઘાતરૂપ પરમાતા, તથા અતિસ્નિગ્ધ દેશધાતીના રસસ્પર્ધકોને પણુ અલ્પરસ રૂપ કરતાં, અને તેમની વચ્ચે પણ જે કેટલાંક રસસ્પર્ધકોના અંશ છે કે જે उयावसिभी प्रवेश हुरी यूक्ष्यां 'छे, ते' न्यारे' नष्ट थाय छे, "तथा "अवशिष्ट डेथ ", શમ અવસ્થામાં રહે છે, એવી સ્થિતિમાં જીવને ક્ષાયેાપશર્મિક અવધિજ્ઞાન, મન પર્યં યજ્ઞાન ‘તથા ચક્ષુર્દેશન આદિ ગુણ પ્રગટ થાય છે (૧) તેનું તાત્પ એ છે કે જ્યારે અવધિજ્ઞાનાવરણીય આદિ દેશઘાતી કર્મોનાં સઘાતિરસસ્પર્ધા કવિપાકેાયવાળા થાય છે ત્યારે તે વિષયના ફકત એક જ શુદ્ધ ઔચિક ભાવ હાય છે (૧). તથા જે સમયે તેમના દેશઘાતિસસ્યકોના ઉદ્દય થાય છે તે સમયે તેના ઉદયથી ઔનિયેક ભાવ, તથા કેટલાંક - દેશઘાતિરસસ્પર્ધા કોનાં સબંધી ઉદયાવલિકાપ્રવિષ્ટ અશના ક્ષય થતાં અને અવ ܕ P
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy