SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ जानधन्द्रिकाटीका-भानभेदाः। कानिचिद्देशघातीनि स्पर्धकानि भवन्तीत्यर्थः । शेषाणि एकस्थानकरसानि स्पर्धकानि तु सर्वाण्यपि देशघातीन्येव । तानि च देशघातिनीनां संभवन्ति, न तु सर्वघातिनीनामिति कृता स्पर्धकभेदप्ररूपणा। अथौदयिकभावस्य द्वैविध्यं प्ररूप्यते । उक्तञ्चनिहएसु सव्वघाई,-रसेसु फड्डेसु देसघाईणं । जीवस्स गुणा जायं,-ति ओहिमणचक्खुमाई य ॥१॥ छाया-निहतेषु सर्वघातिरसेषु, स्पर्धकेषु देशघातिनाम् । जीवस्य गुणा जायन्ते, अवधिमनश्चक्षुरादयश्च ॥१॥ ___ व्याख्या-देशघातिनाम् अवधिज्ञानावरणप्रभृतीनां कर्मणां सम्बन्धिषु सर्वधातिरसेपु-सर्वघाती रसो यत्र स सर्वघातिरसस्तेषु सर्वधातिरसवत्सु स्पर्धकेषु निहनेक देशघाती होते है। शेष जो एकस्थानिक रसवाले स्पर्धक होते हैं वे तो देशघाती ही होते हैं, क्यों कि एकस्थानिक रसवाले ये स्पर्धक देशघाती प्रकृतियोंमें ही संभषित होते हैं, सर्वघातिप्रकृतीयोंमें नहीं। इस तरह यह स्पर्धकभेदप्ररूपणा जाननी चाहिये। ___अब औदयिकभाव के शुद्ध और क्षयोपशमानुविद्ध, इन दो भेदों की प्ररूपणा की जाती है, वह इस प्रकार है___“निहएसु सव्वघाई,-रसेसु फड्डेसु देसघाईणं । जीवस्स गुणा जायं-ति आहिमणचक्खुमाई य"॥१॥ इस गाथा का अर्थ इस प्रकार है सर्वघाती रसवाले स्पर्धकों को तथाविध विशुद्ध अध्यवसाय के बल તેઓમાં કેટલાંક સર્વઘાતી હોય છે અને કેટલાંક દેશઘાતી હોય છે. બાકીના જે એકસ્થાનિક રસવાળાં સ્પર્ધક હોય છે તેઓ તે દેશઘાતી જ હોય છે, કારણ કે એક સ્થાનિક રસવાળાં તે સ્પર્ધકો દેશઘાતી પ્રકૃતિમાં જ સંભવિત હોય છે. સર્વઘાતિપ્રકૃતિમાં નહીં. આ રીતે આ સ્પર્ધક ભેદપ્રરૂપણું જાણવી જોઈએ. હવે ઔદયિક ભાવના શુદ્ધ અને ક્ષાપશમાનુવિદ્ધ, એ બે ભેદની પ્રરૂ પણા કરવામાં આવે છે. તે આ પ્રમાણે છે – “निहएसु सव्वघाई,-रसेसु फड्डेसु देसघाईणं । जीवस्स गुणा जायं - ति ओहि-मण चक्खु-माई य" || १ ।। આ ગાથાનો અર્થ આ પ્રમાણે છે| સર્વઘાતીરસવાળા સ્પર્ધકોને તથાવિધ વિશુદ્ધ અધ્યવસાયના બળથી म०१०
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy