SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ शानचन्द्रिकाटीका-शानभेदाः। इह रसभेदतः प्रकृतीनां सर्वघातित्वं देशघातित्वं च भवतीत्युक्तम् । रसः सर्वघातित्वेन देशघातित्वेन च प्ररूप्यते । तत्र प्रथमं सर्वघातिरसस्वरूपमुच्यते जो घाएइ सविसयं, सयलं सो होइ सव्वघाइरसो । निच्छिद्दो निद्धो तणु, फलिहब्भहारअइविमलो ॥१॥ छाया-यः घातयति स्वविषयं सकलं स भवति सर्वघातिरसः ।। निश्छिद्रः स्निग्धस्तनुः स्फटिकाभ्रहारातिविमलः ॥ १ ॥ ___ यः स्वविषयं ज्ञानादिकं सकलमपि घातयति-स्वकार्यसाधनं प्रत्यसमर्थं करोति, स रसः सर्वघाती भवति । स च ताम्रभाजनवत् निश्छिद्रो, घृतमिवातिशयेन स्निग्धः, तथा-तनुः द्राक्षावत् तनुप्रदेशोपचितः, तथा स्फटिकाभ्रहारवच्चातीव विहायोगति २ (३९), आनुपूर्वी ४ (४३), आयु ४ (४७), त्रस १० (५७), स्थावर १० (६७), गोत्र २ (६९), वेदनीय २(७१), वर्णादिक ४ (७५)। रस के भेद से प्रकृतियों में सर्वघातिपना एवं देशघातिपना होता है, यह बात समझा दी गई, अब सर्वघाती एवं देशघाती रसों में से प्रथम सर्वघाती रसका स्वरूप कहते हैं "जो घाएइ सविसयं, सयलं सो होइ सव्वघाइरसो। निच्छिद्दो निद्धो तणु, फलिहब्भहारअइविमलो" ॥१॥ जो अपने विषयभूत ज्ञानादिकों का सम्पूर्णरूप से घात करता है वह सर्वघाती रस कहलाता है। यह ताम्रभाजन के समान निश्छिद्र होता है। धृतके समान अतिशय स्निग्ध होता है। द्राक्षा की तरह तनुप्रदेशों से उपचित होता है । तथा स्फटिक, शरद ऋतु का मेघ एवं हार मायु ४ (४४थी४७), त्रास १० (४८थी५७), स्था१२ १० (५८थी६७), गोत्र २ (6८थी६), वहनीय २ (७०, ७१), व ४ (७२थी७५). રસના ભેદથી પ્રકૃતિમાં સર્વઘાતિપણું અને દેશઘાતિપણું થાય છે એ વાત સમજાવી દેવામાં આવી છે. હવે સર્વઘાતી અને દેશઘાતી રસોમાંથી પહેલાં સર્વઘાતી રસનું સ્વરૂપ કહે છે– " जो घाएइ सविसय, सयल सो होइ सव्यघाइरसो। निच्छिदो निद्धो तणु, फलिहमहारअइविमलो" ॥१॥ જે પિતાના વિષયભૂત જ્ઞાનાદિકેને સંપૂર્ણ રૂપથી ઘાત કરે છે તે સર્વઘાતિરસ કહેવાય છે. આ તામ્રપાત્રની જેમ નિછિદ્ર (દરહિત) હોય છે. ઘીના જેવું અતિશય સ્નિગ્ધ હોય છે. દ્રાક્ષની જેમ તનપ્રદેશથી ઉપસ્થિત હોય છે. તથા
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy