SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ नन्दीसूत्रे घातिनीभिः सह वेद्यमानाः सर्वघातिरसविपाकं दर्शयन्ति । देशघातिनीभिः सहवेद्यमानास्तु देशघातिरसविपाकं दर्शयन्ति । यथा स्वयमचौरश्चौरैः सह वर्तमानश्चौर इवावभासते । आसां नामानि-प्रत्येकनामकर्मप्रकृतयोऽष्टौ-पराघातो१-च्छ्वासार-ऽऽतपो३ -योता ४-ऽगुरुलघु ५-तीर्थकर ६-निर्माणो ७-पघात ८-रूपाः। शरीराष्टकम्औदारिक१-वैक्रिया२-ऽऽहारक३-तैजस४-कार्मण ५-शरीराणि पञ्च, उपाङ्गानि त्रीणि-औदारिक-वैक्रिया-ऽऽहारकाङ्गोपाङ्गरूपाणि, एतान्यष्टौ । संस्थानानि पट् । संहननानि षट् । जातयः पञ्च । गतयश्चतस्रः । विहायोगती द्वे । आनुपूर्व्यश्चतस्रः । आयूंषि चत्वारि । सदशकम् । स्थावरदशकम् । गोत्रद्विकम् । वेदनीयद्वयम् । वर्णादयश्चतस्रः । इति पञ्चसप्ततिः ७५ । अतः अघानी कहलाती हैं । ये अघाती प्रकृतियां सर्वघाती प्रकृतियों के साथ जब वेद्यमान होती हैं तब सर्वघाती रसविपाक को दिखलाती हैं। और जब देशघाती प्रकृतियों के साथ वेद्यमान होती हैं तब देशघाती रसविपाक को दिखलाती हैं। जैसे कोई स्वयं चोर नहीं होते हुए भी चोरों के साथमें रहने से चौर जैसा हो जाता है वैसे ही ये प्रकृतियां हैं। वे ७५ पचहत्तर प्रकृतियां इस प्रकार हैं-पराघात १, उच्छ्वास २, आतप ३, उद्योत ४, अगुरुलघु ५, तीर्थकर ६, निर्माण ७, उपघात ८, औदारिक ९, वैक्रियिक १०, आहारक ११, तैजस १२, कार्मण १३, औदारिक अंगोपांग १४, वैक्रियिक अंगोपांग १५, आहारक अंगोपांग१६, संस्थान ६ (२२), संहनन ६(२८), जाति ५ (३३), गति ४ (३७), કહેવાય છે. એ અઘાતી પ્રકૃતિ સર્વઘાતી પ્રકૃતિની સાથે જ્યારે વેદ્યમાન થાય છે ત્યારે સર્વઘાતી રસવિપાકને દર્શાવે છે, અને જ્યારે દેશઘાતી પ્રકૃતિચોની સાથે વેદ્યમાન થાય છે ત્યારે દેશઘાતી રસવિપાકને દર્શાવે છે. જેવી રીતે કેઈ પિતે ચાર ન હોવા છતાં પણ એની સાથે રહેવાથી ચેર જે બની જાય છે. એવી જ એ પ્રકૃતિ છે. ते ७५ ५व्यातेर प्रकृतियो मा प्रमाणे छ-(१) ५२॥धात, (२) २५५वास, (3) मात५, (४) अधोत, (५) अशु३सधु, (५) तीर्थ४२, (७) निर्माण, (८) धात, (6) मोहारि४, (१०) वैडियि, (११) मा.२४, (१२) तेस, (१३) भए], (१४) मोहा२४ भगाया, (१५) वैय: गोपा, (१६) माडा२४ अगोपांग, संस्थान ६ (१७थी२२), सनन ६ (२3थी२८), जति ५ (२८थी33), गति ४ (३४थी३७), विडायोति २ (३८थी3८), सानुपर्वा ४ (४०थी४3),
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy