SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ मन्दीसूत्रे निर्मलो भवति । इह रसः केवलो न भवति, तस्माद्रसस्पर्धकसंघात एवंरूपो भवतीति ज्ञेयम् । अथ देशघातिरसस्वरूमुच्यते देशविघाइत्तणओ, इयरो कडकंबलंसुसंकासो । विविहबहुछिद्दभरिओ, अप्पसिणेहो अविमलो य॥ १॥ छाया देशविघातित्वात् , इतरः कट-कम्बलां-शुकसंकाशः । विविध-वहुच्छिद्र-भृतः, अल्पस्नेहः अविमलश्च ॥ १॥ ____ व्याख्या-इतरः देशघाती रसः, देशघातित्वात् स्वविषयैकदेशघातित्वात् , विविधबहुच्छिद्रभृतो भवति । तत्र दृष्टान्तमाह-' कडकंवलंसुसंकासो' इति । कट-कम्बलां-शुकसंकाश:-कटो वंशदलनिर्मितः, 'चटाइ ' इति भाषाप्रसिद्धः । कम्बल ऊर्णामयः, अंशुकं-वस्त्रं, तत्सङ्काशः तत्सदृशः । कश्चित्-कटवद् अतिस्थूलच्छिद्रशतसंकुलः, कश्चित् कंबल इव मध्यमविवरशतसंकुलः, कश्चित्तु तथाविधमसकी तरह अत्यंत निर्मल होता है। इस रसका स्वतंत्र अस्तित्व नहीं पाया जाता है । इस लिये यहां रस से रसस्पर्धकरूप संघात का ग्रहण करना चाहिये और वह रसस्पर्धक संघात पूर्वोक्त स्वरूप वाला है। अब देशघाती रसका स्वरूप कहते हैं "देशविघाइत्तणओ, इयरो कडकंबलंसुसंकासो। विविहबहुछिद्दभरिओ, अप्पसिणेहो अविमल्लो य" ॥१॥ अपने विषयभूत ज्ञानादिक गुणों का एकदेशरूप से घात करने के कारण वह रस देशघाती कहलाता है। यह विविध बहुछिद्रों से युक्त होता है। कोई २ देशघाती रस चटाई के समान सैकड़ों अतिस्थूल छिद्रों से युक्त होता है। कोई २ कंबल के समान सैकड़ों मध्यम छेदों સ્ફટિક, શરદઋતુના મેઘ અને હારના જેવું અત્યંત નિર્મળ હોય છે. આ રસનું સ્વતંત્ર અસ્તિત્વ જણાતું નથી, તેથી અહીં રસથી રસસ્પર્ધકરૂપ સંઘાતને ગ્રહણ કરવો જોઈએ, અને તે રસસ્પર્ધકસંઘાત પૂવકથિત સ્વરૂપવાળે છે. હવે દેશઘાતી રસનું સ્વરૂપ કહે છે – " देसविघाइत्तणओ, इयरो कड-कबल-सु-संकासो। विविह-बहुछिद्दभरिओ, अप्पसिणेहो अविमलो य"॥१॥ પિતાના વિષયભૂત જ્ઞાનાદિક ગુણોને એક દેશરૂપથી ઘાત કરવાને કારણે તે રસ દેશઘાતી કહેવાય છે. તે વિવિધ બહુ છિદ્રોવાળા હોય છે. કેઈ કઈ દેશઘાતી રસ ચટાઈનાં જેવાં સેંકડો અતિસ્થળ છિદ્રોવાળ હોય છે. કઈ કઈ કમળાનાં જેવાં સેંકડે મધ્યમ છિદ્રોવાળ હોય છે. કઈ કઈ ચિકણાં વસ્ત્રની
SR No.009350
Book TitleNandisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages940
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy