SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ এজাহিন্ধিা এন্ধা-লালখান্ধা , ২৪ অভিযাংলিঙ্কণ দুধ छान् परिपूर्णान् अहोरात्रान् सूर्येण साई गच्छति इतोऽथ एतदनन्तरं शेषाणां नक्षत्राणां सूर्येण समं योग कालपरिमाणमधिकृत्य कथयिष्यामि तद्यथा 'सयभिसया भरणीऔ' शतभिषक् भरणी 'अदा अस्सेससाई जेहाय' आद्रा अश्लेषा स्वाती ज्येष्ठा च' 'वच्चंति इकवीसं मुहुत्ते' ब्रजन्ति एकविंशति मुहूर्तान् 'छच्वेवऽहोरत्ते' षट् चाहोरात्रान् अयं भाव:एतानि शतभिपग् भरणी आदी अश्लेपा स्वाती ज्येष्ठा पण्णक्षत्राणि चन्द्रेण समं सार्द्ध त्रयः त्रिंशत् संख्यकान् सप्तषष्टि भागान् ब्रजन्ति, तत एतावतः पञ्च भागान् अहोरात्रस्य सूर्येण सह वजन्तीति प्रत्येकं पूर्वोक्तकरण प्रामाण्यात् त्रयस्त्रिंशतश्च पञ्चभिर्भागे लब्धाः षडहोरात्राः शेषास्त्रयः पञ्चभागास्ते सवर्णतायां जाताः सप्त ते मुहूर्तानयनाय त्रिंशता गुण्यन्ते जाते द्वे शते दशाधिके २१०, तेषां परिपूर्ण हून्नयनाय दशभिर्भागो ह्रियते लब्धा एकविंशति मुंहत्ता इति । इति प्रथमगाथार्थः ? तपा-'विण्णेव उत्तराई तिस्र उत्तराः, उत्तरभाद्रपदा, उत्तरकाल प्रकट किया है उसी प्रकार से शेष नक्षत्रों का रवि के साथ कालयोग सूत्रकार ने इन गाथाओं द्वारा समझाया है-'सयभिसया भरणीओ अद्दा अस्सेस साईजेट्ठा य वचंति एकवीसं भुत्ते' शतभिषक नक्षत्र, भरणीनक्षत्र, आद्रा नक्षत्र अश्लेषांनक्षत्र, स्वातिनक्षत्र और ज्येष्ठा नक्षत्र इन ६ नक्षत्रों का रवि के साथ 'योगकाल २१मुहतका है और 'छच्चेव अहोरत्ते' ६ अहोरात्र का है इसका तात्पर्य ऐसा है-ये ६ नक्षत्र चन्द्र के साथ ६७ भागों में ३३ भागतक युक्त रहते हैं और सूर्य के साथ ये रात दिन के ५ भागोंतक युक्त रहते हैं इसलिये ३३ में ५ का भाग देने पर ६ अहोरात आ जाते हैं शेष बचे हुए ५ पांचभाग सवर्णता में ७ हो जाते हैं इनके मुहूर्त बनाने के लिये इनमें ३० से गुणा करने पर २१० होते हैं इनके परिपूर्ण मुहर्त बनाने के लिये इन में १० का भाग देने पर २१ मुहर्त हो जाते हैं वह प्रथम गाथा का अर्थ है तथा-'तिण्णेव उत्तराई पुणवस रोहिणी विसाहा य एए छ णक्खत्ता वच्चंति मुहुत्ते तिपिणचेव वीसं अहोरत्त नक्षत्राना विना साथ योग सूत्रधारे I पायास द्वारा समतव्ये! छे-'सयभिसया भरणीओ अद्दा अस्सेस साई जेद्दा य वच्चंति एक्कवीसं मुहुत्ते' शतभिष४नक्षत्र, मणी. નક્ષત્ર, આદ્રનક્ષત્ર, આશ્લેષા નક્ષત્ર, સ્વાતિ નક્ષત્ર અને જ્યેષ્ઠા નક્ષત્ર એ ૬ નક્ષત્રને રવિની साथै यो २१ भुइतना छ भने 'छच्चेव अहोरत्ते' ७ मा रात्रिना छ, मानु तात्य આ પ્રમાણે છે–આ છે નક્ષત્ર ચન્દ્રની સાથે ૬૭ ભાગમાંથી ૩૩ ભાગે સુધી યુક્ત રહે છે આથી ૩૩ ને ૫ થી ભાગવાથી ૬ અહેરાત આવી જાય છે. શેષ વધેલા ૩ ભાગ સવર્ણતામાં ૭ થઈ જાય છે. આના મુહૂર્ત બનાવવા માટે એને ૩૦ થી ગુણવાથી ર૧ આવે છે એમના પરંપૂર્ણ મુહ બનાવવા માટે આને ૧૦ વડે ભાગવાથી ૨૧ મહલ थ६ गय छे. मा प्रथम याना अथ छे तथा-'तिण्णेव उत्तराई पुणव्बसूरोहिणी विसाहा 'य एए छ णक्वत्ता वच्चंति मुहुत्ते तिण्णिचेव वीसं अहोरत्त' उत्तरभाद्रपा, उत्तगुनी. ज०४६
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy