SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्राप्ति फाल्गुनी, उत्तरापाढा लक्षणा: 'पुणच्चमूहिणी विसाहाय' पुनर्वसूरोहिणी विशाखाच, 'एएछणक्खत्ता' एतानि पण्णक्षत्राणि 'वच्चंति मुहुत्ते तिणि चेव वीसं आहोरत्ते' बजन्तिबीन् मुहूर्तान विंशतिचाहोरात्रान् अयं भावः-एतानि उत्तरादीनि पण्णक्षत्राणि चन्द्रेण समं सप्तषष्टिभागानां शतमेकम् शतस्य च भागस्यार्द्धमेकं प्रत्येकं व्रजन्ति, तत एतावतः पञ्चभागानहोरात्रस्य सूर्येण सह एतेषां पण्णामपि नक्षत्राणां वजनं ज्ञातव्यम्, तेन शतस्य पञ्चभिर्भागे हृते लब्धा विंशतिरहोरात्राः, यदद्धं तत् त्रिंशता गुण्यते जाता: त्रिंशत् तस्यादभिर्भागे हृते लब्धास्त्रयो मुहर्ता इति, । द्वितीयगाथार्थः। तथा-'अवसेसा णक्खत्ता पण्णरस वि सूर सहगया जंति' अवशेषाणि नक्षत्राणि पश्चदशापि सूर्यसहगतानि थान्ति तत्रावशेषाणि श्रवण धनिष्ठा पूर्वभाद्रपदा रेवत्यश्विनी कृत्तिका मृगशिरः पुष्य मघा पूर्व फल्गुनी हस्त चित्राऽनुराधा मूल पूर्वापाढा लक्षण नक्षत्राणि पञ्चदशापि सूर्येण सह गतानि सूर्येण सार्द्ध यान्ति-गच्छन्ति 'वारसचेव मुहुत्ते' द्वादशचैव मुहूर्तान् 'तेरस च समे अहोरत्ते' त्रयोदश च उत्तरभाद्रपदा, उत्तरफाल्गुनी, उत्तराषाढा, पुनर्वस्तु, रोहिणी और विशाखा ये ६ नक्षत्र सूर्य के साथ तीन मुहूर्त और वीस दिनरात तक युक्त रहते हैं इन उत्तरा दिक ६ नक्षत्रों में से प्रत्येक चन्द्र के साथ ६७ भागों के १ सौ भाग तक और १ भाग के आधे भाग तक युक्त रहता कहा गया है तो वह नक्षत्र अहोरात के ५ भागों तक सूर्य के साथ युक्त रहता है तो इसे यों समझना चाहिये-१०० में ५ का भाग देने पर २० अहोरात आते हैं और जो १ भाग का आधा भाग है उसमें ३० का गुणा करने पर ३० आते हैं तीस में १० का भाग देने पर ३ मुहूर्त निकल आते हैं यह द्वितीय गाथा का अर्थ है तथा 'अवसेसा णक्खत्ता पण्णरसवि सुर सहगया जंति' बाकी के जो १५ नक्षत्र बचे हैं-श्रवण, धनिष्ठा पूर्वभाद्रपदा, रेवती, अश्विनी, कृत्तिका, मृगशिरा, पुष्य, मघा, पूर्वफाल्गुनी, हस्त, चित्रा, अनुराधा, मूल और पूर्वाषाढा-ये सब नक्षत्र सूर्य के साथ 'बारस चेव मुहुत्ते तेरस च समे अहोरन्ते' १२ मुहूर्त और पूरे १३ दिन तक युक्त रहते ઉત્તરાષાઢા, પુનર્વસુ, રેહિ અને વિશાખા આ ઇ નક્ષત્ર સૂર્યની સાથે ત્રણ મુહૂર્ત અને વીસ દિવસ રાત સુધી જોડાયેલા રહે છે. આ ઉત્તરાદિક છે નક્ષત્રોમાંથી પ્રત્યેક ચન્દ્રની સાથે ૬૭ ભાગોના ૧ શતાંશ ભાગ સુધી અને એક ભાગના અડધા ભાગ સુધી જોડાયેલા હોવાનું કહેવામાં આવ્યું છે આથી તે નક્ષત્ર અહારાત્રિના પાંચ ભાગ સુધી સૂર્યની સાથે યુક્ત રહે છે. આ વિધાન આ પ્રમાણે સમજવું–૧૦૦ ને ૫ વડે ભાગવાથી ૨૦ અહેરાત્રિ આવે છે અને જે ૧ ભાગનો અડધો ભાગ છે તેને ૩૦ થી ગુણવામાં આવે તે ૩૦ આવે છે. ૩૦ ને ૧૦ વડે ભાગવાથી ૩ મુહુર્ત નિકળે છે. આ છે દ્વિતીય भाया। अथ तथा 'अवसेसा णक्खत्ता पण्णरसवि सर सहगया जंति' माडी र १५ नक्षत्र या छ-qY, धान, पूर्व माही, रेवती, अश्विनी, कृत्तिा , भृगशिरा, पुष्य, મઘા, પૂવવાહગુની, ઉત્તરકાલની ચિત્રા, અનુરાધા, મૂલ તેમજ પૂર્વાષાઢા આ સઘળા નક્ષત્ર tein
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy