SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३६० जम्बूद्वीपप्राप्तिको ततो लब्धं भवति तत्पश्चमभागात्मकमहोरात्रम्, शेष त्रिंशता गुणयित्वा पञ्चभि भज्यन्ते लभ्यन्ते मुहूर्ताः, तदुक्तम्-'जं रिक्खं जावइए बच्चा चदेण भागसत्तही । तं पणमागे राई दिवस सरेण तावइए' यद्रिक्षं यावता ब्रजति चन्द्रेण भाग सप्तपष्टिम् । तत्पश्चभागं रात्रि दिवस्य सूर्येण तावदेव' इतिच्छाया, तथाहि-अभिजिशक्षत्रम् एकविंशति सप्तपष्टि भागान् चन्द्रेण समं योगं करोति तत एतावतः पञ्च मागान् अहोरात्रस्य सूर्येण सह वर्तते इति ज्ञातव्यम्, एकविंशति संख्यायाः पञ्चभिः भागे हृते लब्धाश्चत्वारोऽहोरात्राः, तत्र चैः पञ्चमभागोऽवतिष्ठते, स भागो मुहूर्तानयनाय त्रिंशत्संख्यया. गुण्यते जाता त्रिंशतः तस्या पञ्चभिभीगे हृते लब्धाः पड्मुहूर्ता इति । 'एवं इमाहिं गाहाहि णेयव्यं' एवभिमाभिर्गाथामि नेतव्यम्, तत्र एवम् अभिजिन्नक्षत्रन्यायेन शेपनक्षत्राणां सूर्ययोग कालनिरूपणम् इमाभि वक्ष्यमाणाभिर्नेतव्यम् ज्ञातव्यम् तद्यथा अभिई छ मुहुत्ते' अभिजिन्नक्षत्रम् पडूमुहूर्तान् 'चत्तारिय केरले अहोरत्ते' चतुरश्च केवलान् अहोरात्रान् 'पूरेण समं गच्छइ' सूर्येण समं सार्द्ध गच्छति 'एत्तो सेसाणं वोच्छामि' इत: शेषाणामभिजिन्नक्षत्रातिरिक्त नक्षत्राणां सूर्ययोगं वक्ष्यामि कथयिष्यामि, तत्राभिजिन्नक्षत्रं पड्मुहूर्नान्चतुरश्च केव. एक अहोरात तक रहता है इसे गणित की पद्धति के अनुसार यो निकालना चाहिये-२१में ५ का भाग देना चाहिये तब ४ बार वह भाग जाता है ये ४ अहोरात है और नीचे १ श्चता है यह पांचवा भाग है मुहूर्त बनाने के लिये इसे ३० से गुणित करने पर ३० ही आते हैं इस तीस में ५ का भाग देने पर भाग ६ चार जाता है सो ये ६ मुहते हैं, इस तरह ४ अहोरात और ६ मुहूर्त तक अभिजित् नक्षत्र का योग सूर्य के साथ रहता है यह गणित प्रक्रिया के द्वारा स्पष्ट हो जाता है। इस सम्बन्ध में 'जं रिक्खं जावइए वच्चइ चंदेण भाग सत्तट्ठी, तं पणभागे राई दिवस्त सूरेण तावइए' यह गाथा है जो नक्षत्र चन्द्र के साथ रात दिवस के जितने ६९ भाग तक युक्त रहता है वह नक्षत्र सूर्य के साथ रात्रि दिन के ५ भाग तक युक्त रहता है। अभिजित् नक्षत्र का जैसा यह रवि योग મુજબ આ પ્રમાણે કાઢી શકાય ૨૧ ને ૫ વડે ભાગીએ તે ૪ વાર ભાગી શકાય છે. આ ચાર અહેરાત્રિ છે અને નીચે ૧ શેષ વધે છે તે પાંચમે ભાગ છે. મુહુર્ત બનાવવા માટે આને ૩૦ વડે ગુણવાથી ૩૦ જ આવે છે આ ૩૦ ને ૫ વડે ભાગવાથી ૬ વાર ભાગી શકાય છે. જે છ મુહૂર્ત ગણાય, આ રીતે ૪ અહેરાત્રિ અને ૬. મુહૂર્ત સુધી અભિજિત નક્ષત્રને વેગ સૂર્યની સાથે રહે છે એ ગણિત પ્રક્રિયા દ્વારા સ્પષ્ટ થઈ જાય છે. આ समयमा 'जं रिखं जावइए वच्चइ चंदेण भाग सत्तट्ठी, तं पणभागे राइंदिवस सूरेण તાવર' એવી ગાથા છે. જે નક્ષત્ર ચન્દ્રની સાથે રાત-દિવસના જેટલા ૬૭ ભાગ સુધી ચુક્ત રહે છે તે નક્ષત્ર સૂર્યની સાથે રાત્રિ-દિવસના ૫ ભાગ સુધી યુક્ત રહે છે. અભિજિત નક્ષત્ર જે આ રવિએગ કાળ પ્રગટ કરવામાં આવ્યે છે તે જ પ્રમાણે બાકીના
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy