SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ सम्बुद्धीमाप्तिसूत्रे तदनंतरं च खलु बहवः आभियोगिका:-आज्ञाकारिणो देवाश्च देव्यश्च सकैः स्कैः रूपैः, यथा स्वकर्मोपस्थितैः उत्तरवैक्रियस्वरूपैः यावच्छब्दात स्वकैः स्वकैः विभवः यथा कर्मों पस्थितैः संपत्तिभिः स्वकैःनियोगैः उपकरणैः शक्रं देवेन्द्र देवराज पुरतश्च मार्गतश्च पृष्ठतः पार्श्वतश्च उभयोः, यथानुपूा यथा वृद्वक्रमेण संप्रस्थिताः 'तयणंतरं च णं यहवे सोहम्मकप्पवासी देवाय देवीओय सचिद्धीए जाय दुरूढा समाणा मग्गओभ जाव संपढिआ' तदनंतरं च खलु बहवः सौ वर्मकल्पवासिनो देवाश्च देव्यश्च सर्वद्धर्या यावत् दुरूढा आरूढाः सन्तः मार्गतश्च यावत्संप्रस्थिताः, अत्र प्रथम यावत्पदात् शक्रस्य हरिनिगमेपिणं प्रति स्वाज्ञप्तिविषयकः प्रागुक्तः, संपूर्ण आलापको ग्राह्यः, तेन स्वानि स्वानि यानविमानवाहनानि आरूढाः सन्तः इत्यर्थः द्वितीय यावत्पदात् पुरतः पार्श्वतश्च शक्रस्य इति ग्राह्यम् अथ यथा सौधर्मकल्पानिर्याति तथा चाह-'तएणं' इत्यादि 'तए णं से सक्के' तनः खलु स शक्रः 'तेणं पंचाणिअपरिक्खित्ते णं जाव महेदज्झएणं तेन प्रामुक्तस्वरूपेम पश्चानी कपरिक्षिप्तेन पश्चाभिः संग्रामिकैरनीकैः परिक्षिप्तेन-सर्वतः परिवृतेन .यावन्महेन्द्र यावत्पदान् पूर्वोक्तः देवरायं पुरओ य मग्गो य अहाणुपुच्ची' इसके बाद अनेक आभियोगिक देव और देवियां अपने अपने रूपों से अपने अपने कर्तव्य के अनुरूप उपस्थित वैक्रिय स्वरूपों से यावत् अपने २ वैभव से और अपने अपने नियोगों से युक्त हुई देवेन्द्र देवराज शक के आगे पीछे और दाई बाई ओर यथाक्रम से प्रस्थित हुई 'तथणंतरं च णं बहवे सोहम्नकप्पवासी देवाय देवीओय सव्विड्डीए जाव दुरूढा समाणा मग्गओ य जाच संपड़िया' इनके बाद अनेक सौधर्मकल्पवासी देव एवं देवियां अपनी अपनी समस्त ऋद्धि से यान विमानादिरूप संपत्ति से युक्त हुई अपने अपने विमानों पर चढकर देवेन्द्र देवराज शक्र के आगे पीछे और दाई वाई ओर चली 'तएणं से सक्के तेगं पंचाणिय परिक्खित्तेग जाव महिंदज्झएणं पुरओ पकिड्डिज्जमाणेणं चउरासीए सामाणिय जाव परिवुडे सचिड़ीए जाव रवेणं सोहम्मस्स कप्पस्स मज्झं मज्झे गं तं दिव्वं देवद्धिं जाव વૈક્તિ સ્વરૂપથી યાવત્ પિત–પિતાને વિભવથી, પિત–પિતાના નિવેગથી યુક્ત થયેલાં દેવેન્દ્ર દેવરાજ શકની આગળ-પાછળ અને ડાબી અને જમણી તરફ યથા ક્રમે પ્રસ્થિત થયાં. 'तयणतरं च बहवे सोहम्मकापवासी देवाय देनीओय सबिड्डीए जाव दुरूढा समाणा मग्गओ य जाव संपट्ठिया' त्यार थामने सीधम ४६५वासी व मन हेवमा पातपाताना સમસ્ત ત્રિદ્ધિથી સમ્પન થઈને–ચાન-વિમાનાદિ રૂપ સંપત્તિથી યુક્ત થઈને પોતપોતાના વિમાન ઉપર ચઢીને દેવેન્દ્ર દેવરાજ શકની આગળ-પાછળ અને ડાબી અને જમણી તરફ याला सायi. 'तएणं से सक्के वेणं पंछाणियपरिक्खित्तेणं जाव महि दज्झसएणं पुरओ पकिड्ढिज्जमाणेणं चउरासोए सामाणिय जात्र परीवुडे सचिड्ढीए जाव रवेणं सोहम्मस्स कप्पस्स मझ मज्झेणं तं दिव्यं देवद्धिं जाव उवदसम,णे २ जेणेव सोहम्मरस कापस्स उत्तरिल्ले णिज्जाण मगे तेणेव उवागच्छइ' मा प्रमाणे तशय मारनी सेनाथी परिवाटत श्यता यावत
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy