SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ६ यानादि निष्पन्नानन्तरीयशककर्तव्यनिरूपणम् ६५१ परिमण्डितः अलङ्कृतः सचासौ अभिरामश्चेति तथाभूत: पुनश्च कीदृशः शक्रः 'चाउ - - अविजयवेजयंतीपडागा छत्ताइच्छत्तकलिए' वातो धूतविजय-वैजयन्तीपताका छत्रा तिच्छत्र कलित:-तत्र वातोद्धृताः, वायुना कंपिता या विजयसूचिका वैजयन्ती पताकाः ताभिः छत्रातिच्छत्रैश्च कलितः युक्तः 'तुंगे' तुङ्गः, अत्युनतः अत एव 'गगणतनमणुलिहं तसिहरे' गगनतलमनुलिखत् शिखरः, तत्र गगनतलम्, आकाशतलमनुलिखत् संस्पृशत् शिखरम्, अग्रभागो यस्य स तथा भूतः, तथा 'जोअणसहस्प्तभूसिए' योजनसहस्रमुत्सृतः, अन एवाह-'महइ महालए' महतिमहालयः अतिशयेन महान् 'महिंदज्झए' महेन्द्रध्वजः 'पुरओ अहाणुपुन्चोए संपत्थिएत्ति' पुरतो यथानुपूर्व्या संप्रस्थितः, इति 'तयणंतरं च णं सरूवनेवत्थ परिअच्छि भ मुसज्जा सव्वालंकारविभूसिआ पंचणि पंवअणिआहिवईणो जाव संपद्विआ' तदनन्तरं च खलु स्वरूपनेपथ्य-परिकच्छितसुसज्जानि, तत्र स्वरूपं स्वकर्मानुसारि नेपथ्यं वेपः परिकच्छितः परिगृहितौ यः, तानि तथा सुसज्जानि पूर्ण सामग्रीकतया अतिशयसजितानि सर्वालङ्कारविभूपितानि एवं भूतानि पञ्चकानीकानि पञ्चानीकाधिपतयश्च पुरतो यथानुपूा संप्रस्थितानि 'तयणंतरं च णं बहवे अभियोगिआ देवा य देवीओअ सएहिं सएहिं रूवेहिं जाव णिओगेहिं सक देविदं देवरायं पुरओम मग्गोअ अहाणुपुवीआ संपटिया' से यह अलकृत था हवा से कंपित विजय वैजयन्ती से एवं पताकातिपनाकाओं से-तथा छत्रातिच्छन्त्रों से यह कलित था तुंग-ऊंचा था इसका अग्रभाग आकाश से बाते कर रहा था क्योंकि यह १ हजार योजन का ऊंचा था इसी कारण यह बहुत ही अधिक महान् विशाल-था 'तयणंतरं च णं सरूव नेवस्थ परिअच्छिये सुसज्जा सवालंकारविभूसिया पंच आणिआ पंच आणियाहिवइणो जाव संघटिया' इसके बाद जिन्हों ने अपने कर्म के अनुरूप बेष पहिर रखा है ऐसी पांच सेनाएं पूर्ण सामग्री युक्त सज्जित किये है समस्त अलंकारों को जिन्होंने ऐसे पांच अनीकाधिपति यथाक्रम से संप्रस्थित हुए तयणंतरं च णं बहवे आभिओगिआ देवाय देवीओ य सएहिं लएहिं रूवेहिं जाव णिओगेहिं सक्कं देविदं એ તંગ ઊ એ હતે. એને અગ્રભાગ આકાશ તલને સ્પર્શી રહ્યો હતે. કેમકે એ એક M२ योरन या तो मेथी मे सती म४ि महान विशाण ता. 'तयणतरचणं सरूव नेवत्थपरिअच्छिये सुसज्जा सव्वालंकारविभूसिया पंच अणिआ पंच अणियाहिवइणो जाव संपद्विया' त्या२ मा रेमो पोतन। म मनु३५ ३५ ५३री सभ्यो छ, सवा पांय સેનાઓ તેમજ પૂર્ણ સામગ્રી યુક્ત સુસજિત થઈને જેમણે સમસ્ત અલંકાર ધારણ या छ वा पाय अनाधिपति यथामथी सस्थित थया. 'तयणंतरं च णं बहवे आभिअगिआ देवा य देवीओ य सरहिं सएहिं रूवेहि जांव णिओगेहिं सरकं देविदं देवराय पुरमओय मग्गओ य अहाणुपुबीए' या२ मा भने मानिया हे। म वीमा सस्थित થયાં એ બધાં દેવ-દેવીઓ પિત–પિતાના રૂપથી, પિત–પિતાના કર્તવ્ય મુજબ ઉપસ્થિત
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy