SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ ........ .. ... जम्बूछीपप्रतिसूत्र जम्मणभवणं तेहिं दिव्वे हि जाणविमाणेहि ति खुत्तो आयाहिणपयामिणं करेंति' भगवतः तीर्थकरस्य जन्मभवनं तै दिव्य यानाविमानै स्त्रिः कृतः-यारत्रयम् आदक्षिणप्रदक्षिणकुर्वन्ति त्रीन् वारान् प्रदक्षिणयन्तीत्यर्थः 'करित्ता' खा त्रिः प्रदक्षिणीकृत्य ताः दिक्कुमार्यः उत्तरपुरस्थिमे दिसीभाए ईसिं चउरंगुलमसंपत्त धरणियले ते दिवे जाणविमाणे ठविति उत्तरपौरस्त्ये दिग्भागे ईशानकोणे ईपच्चतुरङ्गुलमसम्प्राप्तानि चतुरझुलतोऽपि नयनस्थान न त्यक्तानि धरणितले तानि दिव्यानि यानविमानानि. स्थापयन्ति 'ठवित्ता' स्थापयित्वा 'पत्तेयं पत्तेयं चउहि सामाणियलहस्से हि जाब सद्धि संपरिखुडाभो दिव्वेदितो जाणविमाणेहितो पच्चोरुहंति' प्रत्येक प्रत्येक चतभिः सामानिकसहः यायत सार्द्ध सम्परिवृत्ताः वेप्टिता सत्यः ता अष्टौ दिक्कुमार्यः दिव्यैः यानविमानैः प्रत्यरोहन्ति भरतरन्ति, अन यावत्पदान चतसृभिः महतरिकाभिः सपरिवाराभिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः पोडशभिराः स्मरक्षकदेवसहस्रः अन्यैश्च बहुभिःभवनपतिवानव्यन्तः देव देवीभिश्चति ग्राह्यम् 'पञ्चोरुहिता' विमाणेहिं तिखुत्तो आयाहिणपयाहिणं करेंति' वहां आकर के उन्होंने उन विमानो द्वारा भावान् तीर्थकर के जन्म भवन की तीन प्रदक्षिणा की 'करित्ता उत्तरपुरस्थिमे दिसीभाए ईसिं चउरंगुलमसंपत्ते धरणियले ले दिव्वे जाणवि. माणे ठाविति' तीन प्रदक्षिणा करके ईशान दिशामें फिर उन्होंने अपने २ उन. यान विमानों को जमीन से चार अंगुल अधर आकाश में ही खडा किया, 'ठवित्ता पत्तय २ चरहिं सामाणियसाहस्सीहिं जाव सद्धि संपरिचुडाओ दिव्वेहितो जाणविमाणेहितो पच्चोरुहंति' आकाश में खडा करके वे प्रत्येक अपने. २ चार हजार सामानिक देव आदिकों के साथ २ उन दिव्य यान विमानों से नीचे उतरी यहां यावत्पद से चतसभिः महत्तरिकाभिः सपरिवाराभिः, सप्तभिरनीकैः, सप्तभिरनीकाधिपतिभिः पोडशभिरात्मरक्षकदेवसहस्त्रै अन्यैश्च बहुभिः सवनपतिवानव्यन्तरदेवैः देवोनिश्च" इस पीछे के पाठका ग्रहण हुआ है:। 'पच्चोरुहित्ता सव्वडोए जाव णाइए णं जेणेव भगवं तित्थयरे तित्थ. आयाहिणं पयाहिणं करेंति' त्यां न तेभो त विभाना लगवान ती ४२ना म. माननी प्रक्षिाये। ४२१. 'करित्ता उत्तरपुरथिमे दिखीभाए ईसि. चउरंगुलमसंपत्ते धरणियले. तं दिव्वे जाणविमाणे ठविति' प्रदक्षिणा-या ४शन पछी तेभरे पात-पाताना. यान, विमानाने शान, शाम 4 अपस्थित- ४ा. 'ठवित्ता पत्तेयं २ चाहिं सामाणियसाहस्सीहिं जाव सिद्धि संपरिखुद्धाओ दिव्वेहि तो जाणविमाणे हितोपच्चोरुहंति' मारामांજ, પિતા પોતાના ચાન–વિમાનેને અવસ્થિત કરીને તે આમાંથી દરેકે દરેક - પિત–પિતાના ચાર હજાર સામાનિક દેવ વગેરેની સાથે-સાથે તે દિવ્ય યાન-વિમાનમાંથી નીચે ઉતરી, यापत ५४थी 'चतुसृभि.. महत्तरिकाभिः, सपरिवाराभिः सप्तभिरनीकैः, सप्तभिरनीकाधिपतिभिःडशभिरात्मरक्षकदेवसहस्त्रैः अन्यैश्च .बहुभिः भवनपतिवानव्यंतरदेवैः देवीभिश्च' मा ५ पानुषो।
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy