SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ - कोशिका टीका-पञ्चवक्षस्कारः सू. १ जिनजन्माभिपैकवर्णनम् प्रत्यवरुव अवतीर्य 'सबिद्धोए जाव णाइएणं जेणेव भगवं तित्ययरे तिस्थयरमाचा य तेव उबागच्छंति' सर्वद्धर्या यावत् नादितेन यत्रैव भगवांस्तीर्यकर स्तीर्थकरमाता च तत्रैव उपागच्छन्ति, अत्र यावत्पदात् सर्वधु-या घनमृदङ्गपगाववादितरवेग तया उत्कृष्टया यावदेवगत्या इति ग्राह्य कियत्पर्यन्तमित्याह-नादितेनेति-शङ्खपणवभेरीझल्लरीखरमुखीहुडुक्कारजमृदङ्गदुन्दुभिनिर्वोपनादिनेति 'उबागच्छित्ता' उपागत्य, ता अष्टौ दिक्कुमार्यः ‘भएवं तित्थयां तित्थयरगायरं च तिखुत्तो आयाहिण पयाहिणं करेंति' भगवन्त तीर्थकरमारारं च त्रिः कृत्व:जीन वारान् आदक्षिणप्रदक्षिणं कुर्वन्ति 'करिता' कृत्वा त्रिः प्रदक्षिणीकृत्य 'पत्त्यं पत्तेयं करयलपरिग्गहियं दसनई सिरसावत्तं मत्थए अंजलिं कट्टु एवं क्यासी' प्रत्येक प्रत्येक करतलपरिगृहीतं दशनखं शिरसावः मस्तके अञ्जलिं कृत्वा एवं वक्ष्यमाणप्रकारेण अवादिपुः उक्तवत्यः, ता अष्टौ दिक्कुमार्यः किमवादिषुरित्याह-'णमोत्थु ते रयणकृच्छिवारिए' इत्यादि। नमोऽस्तु ते रत्नकुतियारिके ! रत्नं भगवल्लक्षणं कुक्षौ उदरे धरतीति रत्नकुक्षिधारिका तस्य सम्बोधने हे रत्नकुक्षिधारिके ! तीर्थकरमातः ! ते तुभ्यं नमोऽस्तु तथा 'जगप्पईवदाइए' यरमाया य तेणेव उवागच्छति उत्तर कर फिर वे अपनी समस्तऋद्धि आदि सहित ही जहां भगवन् तीर्थकर और तीर्थंकर की माता थी वहां पह गई । 'उवागच्छित्ता भयवं तित्थयरं तित्थयरमायरं च तिच्छुत्तो आयाहिणपयाहिणं करें ति' वहां जाकर उन्होंने तीर्थकर और तीर्थ कर की माताकी तीन प्रदक्षिणाएं की 'करित्ता पत्तेवर करयलपरिग्गहियं सिरसावतं मत्थए अंजलि कटु एवं वयासी' तीन प्रदक्षिणाएं करके उन प्रत्येक ने अपने दोनों हाथों की अंजुलिबनाकर थावतू उसे मस्तक पर घुमा कर इस प्रकार से कहा-'मोत्थुते रयणकुच्छिधारिए जगप्पईचदाईए सम्वजगमंगलस्त चक्खुमो अमुत्तस्स सधजगज्जीववच्छलस्स हे रत्नकुक्षि धारिके-तीर्थ कर माता ! आपको हम सबका नमस्कार हो, हे जगत् प्रदीपदीपिके! जगत्वर्ती समस्तजन एवं समस्त पदार्थ के प्रकाशक होने के कारण दीपक के जैसे घड ४२रायो छे. 'पच्चोरुहित्ता सव्वड्ढीए जाव णाइएणं जेणेव भगवं तित्थयरे तिथयरमया य तेणेव उवागच्छंति' नीये उत्तरीन पछी तमा पातानी समस्त विगैरे सहित न्या भगवान् तीथ ४२ मत तय ४२न। माताश्री ता त्यi 5. 'वोगच्छित्ता भगवं तित्थयरं तित्ययरमायरं च तिखुत्ते । आयाहिणपयाहिण करेति' त्यi raमरे तीथ ४२ मन तीय ४२ना भाताश्रीन! ) प्रतक्षाया.४६१. 'करित्ता पत्तेयं २ करवलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं फटु एवं वयासी' र प्रहसियामा शन पछी तमामाथी ४२४ हमारस. એએ પિતાના હાથની અંજલિ બનાવીને યાવત્ તે અંજલિને મસ્તક ઉપર ફેરવીને આ प्रमाणे धु-'णमोत्थु ते रयणकुच्छिधारिए जगप्पईवदाईए सबजगमंगलस्स चस्खुगो य मुत्तस्स सबजगज्जीववच्छलस्स' २नक्षिधार! तीर्थ :२ माना! मा५श्रीन समारा नमार હે, હે જગત્ પ્રદીપદીપિકે, જગવતી સમસ્ત જન તેમજ સમસ્ત પદાર્થોના પ્રકાશક
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy