SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १ जिनजन्माभिषेकवर्णनम् ते दिव्वे जाणत्रिमाणे दुरूहति' प्रत्येकं प्रत्येक चतुर्भिः सामानिकसहस्रैः चतसृभिर्महत्तरिकाभिः यावदन्यैश्च बहुभिर्देवैः देवी भिश्च साई संपरिवृत्ता:-संवेष्टिताः सत्यः तानि दिव्यानि यानविमानानि दुरोहन्ति आरोहन्ति 'दुरुहिता' दुरुह्य आरुह्य 'सविडीए सव्वजुईए घणमुइंगपणवपवाइयरवेणं' सर्वा सर्वसंपदा सर्वद्युत्या सर्वकान्त्या धनमृदङ्गपणवप्रवादितरवेण तत्र-धनो मेघस्तदाकारो यो मृदङ्गः ध्वनिगाम्भीर्यसादृश्यात् पणवो मृत्पटहः उपलक्षणमेतत् तेन अन्येषामपि तूर्यादीनां संग्रहः एतेषां प्रवादितानां यो वः शब्दस्तेन तथा भूतेन, तथा 'ताए उक्विटाए जाव देवगईए जेणेव भगवओ तित्थगरस्स जम्मणणगरे जेणेव तित्थगरस्स जम्मणभवणे तेणेव उवागच्छति' तया उत्कृष्टया यावदेवगत्या यत्रैव भगवत: स्तीर्थकरस्य जन्मनगरं यत्रैव च तीर्थकरस्य जन्मभवनं तत्रैव उपागच्छन्ति, अत्र यावत्पदात् त्वरया चपलया चण्डया सिंहया दिव्यया इति ग्राह्यम् एषां व्याख्यानन्तु अस्मिन्नेव वक्षस्कारे सप्तमसूत्रे द्रष्टव्यम् । 'उआगच्छित्ता' उपागत्य ताः अष्टौ दिक्कुमार्यः 'भगवभो तित्थयरस्स' न्ति, प्रत्यवरुव" । दुरुहिता सचिडीए सव्वजुईए घणमुइंगपणवपवाइयरवेणं ताए उक्ट्टियाए जाव देवगईए जेणेव भगवओ तित्थगरस्स जम्मणणयरे जेणेव तित्थघरस्त जम्मणभवणे तेणेव उवागच्छंति' उन विमानों पर आरूढ होकर वे सबकी सब आठ महत्तरिक दिगकुमारियां अपनी २ पूर्ण संपत्ति, पूर्ण द्युति' पूर्णकान्ति से युक्त होती हुई मेघ के आकार जैसे मृदङ्ग और पटह आदि वादिनों की गडगडाहट के साथ अपनी उस उत्कृष्ट आदि विशेषणों वाली देवगति से चलतो चलती जहां भगवान् तीर्थ कर की जन्म नगरी थी और उसमें भी जहां उन तीर्थंकर प्रभु का जन्म का भवन था वहां पर आई "त्वरया, चपलया, चण्डया, सिंहया, दिव्यया" ये देवगति के विशेषण है । इनकी व्याख्या यथा स्थान की जा चुकी है। यदि इसे देखना हो तो ७ वे वक्षस्कार के ससम सूत्रको देखो । 'उवगच्छिन्ता भगवओ तित्थयरस्स जम्मणभवणं तेहि दिव्वेहि जाणवरोहान्ति, प्रत्यवरुह्य । दुरुहित्ता सव्वड्ढीए सव्वजुईए घणमुइंगपणवपवाइयरवेणं ताए उक्किट्ठयाए जाव देवगईए जेणेव भगवओ तित्थगरस्स जम्मणणयरे जेणेव तित्थयरस्स जम्मण भवणे तेणेव उवागच्छति' विमान ५२ मा३० थान स मा भत्तहिमाરીઓ પિતાની પૂર્ણ સંપત્તિ, પૂર્ણ તિ, પૂર્ણકાંતિથી યુક્ત થતી, મેઘના આકાર જેવા મૃદંગ અને પટહ વગેરે વાદ્યોના ગડગડાટ સાથે પિતાની ઉત્કૃષ્ટ વગેરે વિશેષણોવાળી દેવગતિથી ચાલતી ચાલતી જ્યાં ભગવાન તીર્થકરની જન્મ નગરી હતી અને તેમાં પણ જ્યાં તે तीय°४२ प्रभुनु म सवन हेतु त्यो 8. 'त्वरया चवलया, चण्डया, सिंहया, दिव्यंया' એ બધા દેવગતિના વિશેષણે છે. એ પદની વ્યાખ્યા યથાસ્થાને કરવામાં આવી છે. જેને આ પદેની વ્યાખ્યા વાંચવી હોય તેઓ સાતમાં વક્ષસ્કારના સાતમા સૂત્રને વાંચે. 'उवागच्छिता भगवओ तित्थयरस्स जम्मणभवगं तेहिं दिव्वेहिं जाणविमाणेहि तिखुत्तो
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy