SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका, प्रत्याख्यानाध्ययनम् - ६ ३१७ , चतुरन्तः, स एव चातुरन्तः १, स्वार्थिकः प्रज्ञाद्यण, चातुरन्त एव चक्र जन्म-जरा- मरणोच्छेदकत्वेन चक्रतुल्यत्वात्, वर च तत् चातुरन्तचक्र वरचातुरन्तचक्र, वरपदेन राजचक्रापेक्षयाऽस्य श्रेष्टत्व व्यज्यते, लोकद्वयसाधकत्वात्, धर्म एव वरचा तुरन्तचक्र धर्मरचातुरन्तचक्र तादृशस्य धर्मातिरिक्तस्यासम्भवात्, अत एव सौगतादिधर्माभासनिरासः तेपा तात्त्विकार्थप्रतिपादकत्वाभावेन श्रेष्ठत्वाभावात्, धर्मवरचा तुरन्तचक्रेण वर्त्तितु शील येपामिति धर्मवरचा तुरन्तचक्रवर्त्तनस्तेभ्यः, चक्रवर्तिपदेन पट्खण्डाधिपतिसादृश्य व्यज्यते, तथाहि चत्वारः= उत्तरदिशि हिमवान्, शेर्पादिक्षु चोपाधिभेदेन समुद्राः अन्ताः सीमानस्तेषु स्वामित्वेन भवाश्रातुरन्ताः, चक्रेण = रत्नभूतप्रहरणविशेषेण वर्त्तितु शील येषा ते चक्रवर्तिनः, चातुरन्ताथ ते चक्रवर्त्तिनश्चातुरन्वचक्रवर्त्तिनः धर्मेण = न्यायेन वराः श्रेष्ठा इतरराजापेक्षयेति धर्मबराः 'धर्मा. पुण्य-यम- न्याय - स्वाभावाऽऽचार - सोमपाः' इत्यमरः, ते च ते चातुरन्तचक्रवर्त्तिनथेति धर्मवरचातुरन्तचक्रवर्त्तिनः, यद्वा चातुरन्त च तच्चक्र - चातुरन्तचक्र वर च तच्चातुरन्तचक्र - वरचातुरन्तचक्र, धर्मो श्रेष्ठ धर्म को 'धर्मरचातुरन्त' कहते हैं, यही जन्म जरामरण के नाशक होने से चक्र के समान है, अतएव धर्मवरचातुरन्त रूप चक्र के धारक । यहां पर 'वर' पद देने से राजचक्र की अपेक्षा धर्मचक्र की उत्कृष्टता सूचित की गयी है, तथा सौगत आदि धर्म का निराकरण किया गया है, क्यों कि राजचक्र केवल इस लोकका साधक है परलोकका नहीं, तथा सौगत आदि धर्म यथार्थ तत्त्वों का निरूपक न होने से वह श्रेष्ठ नहीं है । 'चक्रवर्ती' पद देने से तीर्थङ्करों को छह खण्ड के अधिपति राजा की उपमा दी गई है, क्यों कि वह राजा भी चार अर्थात् उत्तर दिशामें हिमवान और पूर्व-दक्षिण-पश्चिम दिशामें જન્મ જરા અને મરણનું નાશક હાવાથી ચક્ર સમાન છે એટલે ધ વરચાતુરન્ત રૂપ ચક્રના ધારક અહિં વર' પદ આપવાથી રાજચક્રની અપેક્ષા ધર્મચક્રની ઉત્કૃષ્ટતા તથા સોગત આદિ ધર્મોનું નિરાકરણ કરવામા આ યુ છે કારણ કે –રાજચક્ર કેવલ આ લેાકનું સાધન છે, પરલોકનું નથી, તથા સૌગત આદિ ધમ યથાર્થ તત્વનું નિશ્પક ન હાવાથી તે શ્રેષ્ઠ નથી ‘ચક્રવત્તિ’ પદ આપવાથી તીર્થંકરાને છ ખંડના અધિપતિ રાજાની ઉપમા આપી છે કારણ કે તે રાજા પણ ચાર અર્થાત્ ઉત્તર દિશામા હિમવાન્ અને
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy