SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ ३१६ आवश्यकमूत्रस्य स्तेभ्यः । 'धम्मदेसयाण' धर्मः मारुमतिपादितलक्षणस्तस्य देशका उपदेशकास्तेभ्यः। 'धम्मनायगाण' धमस्य नायका नेतारः प्रभव इति यावत् धर्मनायफास्तेभ्यः । धम्मसारहीण' धर्मस्य सारथयः धर्मसारथयस्तेभ्यः, भग वत्स सारथिवाऽऽरोपेण धर्म रथखाऽऽरोपो व्यज्यत इति परम्परितरूपकमलङ्कारस्तस्माद् यथा सारथयो रयद्वारा तत्स्थमध्वनीन मुखपूर्वकमभीष्ट स्थान नयन्त्युन्मार्गगमनादितश्च गतिरुन्धन्ति तथा भगवन्तो धर्मद्वारा मोक्षस्थानमिति भावः । 'धम्मवरचाउरतचकवट्टीण' दान-शील-तपो-भावैः चतरणा नरकादिगतीना चतुर्णा वा कपायाणामन्तो नाशो यस्मात्, अथवा चतस्रो गतीश्चतुरः कषायान् वा अन्तयति-नाशयतीति, यद्वा चतुभिर्दान-शील-तपो-भावैः कृत्वा अन्तो - रम्यः, अथवा चत्वारसदानादयः अन्ताः अवयवा यस्य, यद्वा चत्वारिन्दानादीनि अन्तानि स्वरूपाणि यस्य, 'अन्तोऽवयवे स्वरूपे च' इति हेमचन्द्रः, स प्रवर्तक, धर्म के सारथी अर्थात् जिस प्रकार रथपर चढे हुए को सारथी रथके द्वारा सुखपूर्वक उसके अभीष्ट स्थान पर पहुँचाता है उसी प्रकार भव्य प्राणियों को धर्मरूपी रथ के द्वारा सुखपूर्वक मोक्ष स्थान पर पहुँचाने वाले, दान-शील-तप और भाव से नरक आदि चार गतियों का अथवा चार कपायों का अन्त करने वाले, अथवा चार दान शील तप और भाव से अन्त-रमणीय, या दान आदि चार अन्त-अवयव वाले, अथवा दान आदि चार अन्त - स्वरूप वाले, અર્થાત જેવી રીતે રથ પર બેઠેલાને સારથી રથ દ્વારા સુખપૂર્વક તેના ધારેલા સ્થાનકે પહેચાડે છે તે પ્રમાણે ભવ્ય પ્રાણીઓને ધર્મરૂપી રથ વડે સુખપૂર્વક મેક્ષ સ્થાન પર પહોચાડવાવાળા દાન-શીલ-તપ અને ભાવથી નરક આદિ ચાર ગતિઓને અથવા ચાર કષાને અન્ન કરવાવાળા, અથવા ચાર દાન-શીલ-તપ અને ભાવથી અન્ત-રમણીય, અથવા દાન આદિ ચાર અન્ત-અવયવવાળા, અથવા દાન આદિ ચાર અન્ત-સ્વરૂપવાળા શ્રેષ્ઠ ધર્મને “ધર્મવરચાતુરન્ત” કહે છે, એ જ १-इदोनोपु सर्वत्र 'त दयन्ते' इत्यपव्याख्यानम् 'अधीगर्थदयेशाम्-इति कर्मणि पठधुपपत्तेः, शेपत्वाविवक्षाया द्वितीयाया सत्त्वेऽपि वा 'कर्मण्यण' (३ । २११) इत्यणुत्पत्त्या अभयदायेभ्य' इत्यायनिष्टमयोगापत्तेदुरित्वादित्यास्तामिदम् । २-अन्तोः रम्यः-'मृतावसिते रम्ये समाप्तावन्त इप्यते' इति विश्वकोप.।
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy