SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ ३१८ आवश्यकमूत्रस्य वरचा तुरन्तचक्रमिव-धर्मपरचा तुरन्तचक्र तेन वर्त्तितु वर्तयितु वा शील्मेषामिति । 'दीवो' द्वीपः ससारसमुद्रे निमज्जता द्वीपतुल्यसात्, 'ताण' त्राण = कर्मकदर्थिताना भव्याना रक्षणसक्षणः, अत एव तेपा 'सरणगई' शरणगति:= आश्रयस्थानम्, 'पड्डाण प्रतिष्ठान = कालत्रयेऽप्यविनाशित्वेन स्थितः, 'दीवो'इत्यादीनि 'पट्टा' इत्यन्तानि सौनत्वाच्चतुर्थ्यर्थे प्रथमैकवचनान्तानि, 'त्राण' - मिति नपुसकत्व 'प्रतिष्ठे' - ति स्रीत्व च भगवतः सर्वशक्तिमत्त्वप्रदर्शनाय । 'अप्पडिsयवरनाणदसणधराण' प्रतिद्दत = भिन्यायावरणस्खलित, न प्रतिहतमप्रतिहत ज्ञान च दर्शन चेति ज्ञानदर्शने, वरे श्रेष्ठे च ते ज्ञानदर्शने परज्ञानदर्शने केवल ज्ञानकेवलदर्शने अपहिते वरज्ञानदर्शने - अप्रतिहतवरज्ञानदर्शने, धरन्तीति धरा' अप्रतिहतवरज्ञानदर्शनयोर्धराः - अप्रतिहतवरज्ञानदर्शनधरा = आवरणरहित केवलज्ञानकेवलदर्शनधारिणस्तेभ्यः । ‘विभट्टछउमाण' जायते = आप्रियते केवलज्ञान केवल दर्शनाद्यात्मनोऽनेति छद्म=धातिकर्मवृन्द ज्ञानावरणीयादिरूप वा कर्म्मजातम्, व्यावृत्तनिवृत्त छद्म येभ्यस्ते व्यावृत्तच्छमानस्तेभ्य' । 'जिणाण' जिनेभ्य'= स्वय-राग-द्वेष - शत्रुजेतभ्य । 'जावयाण' जापयन्ति = जयन्त भव्यजीवगण लवण समुद्र हैं सीमा जिसकी ऐसे भरतक्षेत्र पर एकशासन राज्य करता है । ससार समुद्र मे डूबते हुए जीवोंके एक मात्र आश्रय होने से द्वीप समान, कर्मों से सत्रस्त भव्य जीवो की रक्षामे दक्ष होने से त्राणरूप, उनको शरण देने के कारण शरणगति - आश्रयस्थान । तीनो कालमे अविनाशी स्वरूपवाले होने से प्रतिष्ठानरूप | आवरण रहित केवलज्ञान केवलदर्शन के धारक । ज्ञानावरणीय आदि कर्मों का नाश करने वाले । राग-द्वपरूप शत्रु પૂર્વ-દક્ષિણ-પશ્ચિમ દિશામા લવણુ સમુદ્ર છે સીમા જેની એવા ભરત ક્ષેત્ર પર એકશાસન રાજ્ય કરે છે સસારસમુદ્રમા ડૂબતા જીવાને એકમાત્ર આશ્ચય હાવાથી દ્વીપ સમાન, કર્મોથી સતાપ પામેલા ભવ્ય જીવેાની રક્ષામા દક્ષ હાવાથી (કુશળ ઢાવાથી) તાણુરૂપ, તેઓને શરણુ દેવાવાળા હાવાથી શરÇગતિ-આશ્રયસ્થાન ત્રણે કાલમા અવિનાશી સ્વરૂપવાળા હાવાથી પ્રતિષ્ઠાન રૂપ આવરણુરહિત કેવલજ્ઞાન ધ્રુવલ નના ધારક જ્ઞાનાવરણીય આદિ કર્મોના નાશ કરવાવાળા રાગ-દ્વેષરૂપ
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy