SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका, प्रतिक्रमणाध्ययनम्-४ २३५ त्रयोदशमकाले स्वाध्यायकरणम् । चतुर्दश सरजस्फचरणेनाऽऽसनादावुपवेशनम् । पञ्चदश रात्रिषु प्रथममहरोत्तरमुच्चैः सम्भापणम् , गृहस्थभापामापण वा । पोडश गच्छादिपु भेदोत्पादनम् । सप्तदश झझकरणम् गणदुःखदभापाव्यवहरणम् । अष्टादश कलहकरणम् येन केनचित् सह विरोधाऽऽचरणम् । एकोनविंशतितम सूर्योदयादारभ्याऽस्त यावत्पौनःपुन्येनाऽभ्यवहरणम् । विंशतितममनेपणिकाहारादिसेवनम् ॥ मू० १३ ॥ ॥ मूलम् ॥ एगवीसाए सवलेहि ॥सू० १४ ॥ ॥ छाया ॥ एकविंशत्या शरलैः । भू० १४ ॥ ॥ टीका ॥ यद्वारा चारित्र शवल-कवुर भवति तानि शवलानि, तेपामेकविंशति अकाल में स्वा याय करना, (१४) सचित्त रजयुक्त चरणों से आसन आदि पर बैठना, (१५) प्रहररात्रि व्यतीत होने के बाद जोर से बोलना अथवा गृहस्थ जैसी भाषा बोलना, (१६) गच्छ आदि मे छेद-भेद करना, (१७) गण को दुख उत्पन्न हो ऐसी भाषा बोलना, (१८) हरेक के साथ विरोध करना, (१९) सूर्योदय से सूर्यास्त तक खाते रहना, (२०) अनेपणिक आहार आदि का सेवन करना। इनके विषयमे अतिचार किया गया हो तो उससे मै निवृत्त होता हूँ । सू० १३॥ जिनसे चारित्र शयल (कर्युर) अर्थात् चारित्र दृपित हो પગ વડે આસન વગેરે પર બેસવુ, (૧૫) પ્રહ- રાત્રા ગયા બાદ ઊંચા સ્વરથી બોલવું--અથવા ગૃહસ્થ જેવી ભાષા બોલવી, (૧૬) ગરછ, સઘ વગેરમાં છેદ-ભેદ પડાવવો, (૧૭) ગણુને દુ ખ ઉત્પન્ન થાય તેવી ભાષા બોલવી, (૧૮) દરેકની સાથે વિરોધ કરવો, (૧૯) સૂર્યોદયથી લઈ સૂર્યાસ્ત સમય થાય ત્યાં સુધી ભેજન કરતા રહેવું, (૨૦) અષણિક આહાર આદિનું સેવન કરવું, આ વિષે જે કોઈ અતિચાર લાગ્યા હોય તે તેમાથી હુ નિવૃત્ત થાઉં છું (સૂ૦ ૧૩) જેના વડે ચારિત્ર શબલ-અથત ચારિત્ર દૂષિત થાય છે તેને “શબલ'
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy