SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ २३४ आवश्यकमूत्रस्य सः, तस्य स्थानानि पदान्यसमाधिस्थानानि-ज्ञानादिरहिताऽप्रशस्तभाव सम्पन्नानि स्थानानीत्यर्थस्तैः । तानि क्रमेण यथा-प्रथम दूतद्वतचरण-सयमविरा धनामात्मविराधना चानपेक्ष्य गमनम् । द्वितीयमममाजितचरणम् अप्रमार्जिते= रजोहरणेनाऽविशुद्धीकृते मार्गादौ गमनम् । तृतीय दुप्पमार्जितचरणम् असम्यक् भमार्जिते गमनम् । चतुर्थ मर्यादातिरिक्तशय्यापीठफल कादिसेवनम् । पञ्चम रत्नाधिकपरिभव =गुर्वाचार्यादीना पराभवकरणम् । पष्ठ स्थविराणा घातचिन्तनम् । सप्तम भूतानामुपघातचिन्तनम् । अष्टम मतिक्षण क्रोधकरणम् । नवम पृष्ठतोऽवर्णवाद. परोक्ष आक्षेपवचनम् । दशम शङ्कितेऽर्थे पुनः पुनर्निश्चितभाषणम्। एकादशमनुत्पन्ननूतनकलहकरणम् । द्वादश पुरातनोपर्शमितकलहोदीरणम् । (१) दवदव-जल्दी जल्दी चलना (२) विना पूँजे चलना, (३) सम्यक् प्रकार पूँजे विना चलना (पूँजना कही चलना कही), (४) मर्यादा से अधिक पाट पाटला आदि का उपभोग करना, (५) गुरु आदि के साथ अविनयपूर्वक बोलना तथा उनका पराभव करना, (६) स्थविर (अपने से बडे) की घात चिन्तन करना, (७) भूतों (जीवों) की घात चितन करना, (८) क्षण क्षण में क्रोध करना, (९) परोक्ष मे ,अवर्णवाद करना, (१०) शङ्कित विषय मे बार बार निश्चयपूर्वक बोलना, (११) नवीन क्लेश उत्पन्न करना, (१२) उपशान्त क्लेश की उदीरणा करना, (१३) જ્ઞાનાદિ રહિત અપ્રશસ્ત ભાવવાળા સ્થાન છે (૧) દવદવ (જલદી જલદી) ચાલવું (૨) પૂજ્યા વિના ચાલવું, (૩) સમ્યક પ્રકારે પૂજ્યા વિના ચાલવું (પૂ જવું ક્યાય અને ચાલવુ કયાય), (૪) મર્યાદાથી વધારે પ્રમાણમાં પાટ પાટલા વગેરેને ઉપલેગ કર, (૫) ગુરુ વગેરેની સાથે અવિનયપૂર્વક બોલવું તથા તેમને પરાભવ કર, () સ્થવિર (પિતાનાથી મોટ)ની ઘાત કરવાનું ચિત્તવન ४२७, (७) भूतो (पानी) धात पार्नु ,यितन ४२७, ८) क्षक्षमा प કરવો, (૯) પક્ષમાં અવર્ણવાદ બલવું, (૧૦) શકા હોય તેવા વિષયમાં વારવાર નિશ્ચયપૂર્વક બોલવુ, (૧૧) નવો કલેશ ઉત્પન્ન કરવો, (૧૨) ઉપશાન્ત કવેશની ઉદીરણ કરવી, (૧૩) અકાલે સ્વાધ્યાય કરવો, (૧૪) સચિત્ત રજવાળા
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy