SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ २३४ आवश्यमूत्रस्य सा, तस्य स्थानानि पदान्यसमाधिस्थानानि-ज्ञानादिरहिताऽप्रशस्तमात्र सम्पन्नानि स्थानानीत्यर्थस्तैः । तानि क्रमेण यथा-प्रथम द्रुतगृतचरण-सयमविराधनामात्मविराधना चानपेक्ष्य गमनम् । द्वितीयमप्रमाणितचरणम् अपमानिते रजोहरणेनाऽपिशुद्धीकृते मार्गादौ गमनम् । तृतीय दुप्पमार्जितचरणम् असम्यक भमार्जिते गमनम् । चतुर्थ मर्यादातिरिक्तगय्यापीठफलकादिसेवनम् । पश्चम रत्नाधिकपरिभव -गुर्माचार्यादीना पराभवकरणम्। पष्ठ स्थविराणा घातचिन्तनम् । सप्तम भूतानामुपघातचिन्तनम् । अष्टम प्रतिक्षण क्रोधकरणम् । नवम पृष्ठ तोऽवर्णवाद -परोक्ष आक्षेपवचनम् । दशम शङ्कितेऽर्थे पुनः पुनर्निचितभाषणम् । एकादशमनुत्पन्ननूतनकलहमरणम् । द्वादश पुरातनोपशमितकलहोदीरणम् । (१) दवदव-जल्दी जल्दी चलना (२) विना पूँजे चलना, (३) सम्यक् प्रकार पूंजे विना चलना (पूजना कही चलना कही), (४) मर्यादा से अधिक पाट पाटला आदि का उपभोग करना, (५) गुरु आदि के साथ अविनयपूर्वक बोलना तथा उनका पराभव करना, (६) स्थविर (अपने से बडे ) की घात चिन्तन करना, (७) भूतों (जीवो) की घात चिंतन करना, (८) क्षण क्षण में क्रोध करना, (२) परोक्ष मे अवर्णवाद करना, (१०) शङ्कित विषय मे बार बार निश्चयपूर्वक बोलना, (११) नवीन क्लेश उत्पन्न करना, (१२) उपशान्त क्लेश की उदीरणा करना, (१३) જ્ઞાનાદિ રહિત અપ્રશસ્ત ભાવવાળા સ્થાન) છે (૧) દવદવ (જલદી જલદી) ચાલવુ (ર) પૂજ્યા વિના ચાલવું, (૩) સમ્યક પ્રકારે પૂજ્યા વિના ચાલવું (પૂજવું કયાય અને ચાલવું કયાય, (૪) મર્યાદાથી વધારે પ્રમાણમાં પાટ પાટલા વગેરેને ઉપભેગ કર, (૫) ગુરુ વગેરેની સાથે અવિનયપૂર્વક બોલવું તથા તેમને પરાભવ કર, (૬) સ્થવિર (પિતાનાથી મોટા)ની ઘાત કરવાનું ચિત્તવન કરવું, (૭) ભૂતે (છ ની) ઘાત કરવાનું ચિંતન કરવું, (૮) ક્ષક્ષણમાં ક્રોધ કરવો, (૯) પક્ષમાં અવર્ણવાદ બોલવુ, (૧૦) શકા હોય તેવા વિષયમા વારવાર નિશ્ચયપૂર્વક બેલવું, (૧૧) નો કલેશ ઉત્પન્ન કરવો, (૧૨) ઉપશાન્ત કલેશની ઉદીરણા કરવી, (૧૩) અકાલે સ્વાધ્યાય કર, (૧) સચિત્ત રજવાળા
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy