SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ मुनितोपणी टीका, प्रतिक्रमणाध्ययनम्-४ २३३ चतुर्थ कूर्मज्ञाताध्ययनम् । पञ्चम भैलकराजर्पिज्ञाता ययनम् । षष्ठ तुम्बज्ञातम् । सप्तम रोहिणीज्ञातम् । अष्टमम् मल्लीज्ञातम् । नवम माकन्दीपुत्रज्ञातम् । दशम चन्द्रज्ञातम् । एकादश समुद्रनीरस्थदाबद्दववृक्षचरित्रयुक्तत्वाधावद्दवज्ञाताध्ययनम् । द्वादशमुदकज्ञाता ययनम् , अत्र नगरपरिखाजलवर्णनम् । त्रयोदश मण्डूकज्ञाताध्ययनम् । अत्र नन्दनमणिकारश्रेप्ठिजीववृत्तान्तवर्णनम् । चतुर्दर्श तेतलीप्रधानज्ञाताध्ययनम् । पञ्चदश नन्दिवृक्षाख्यतरुफलवृत्तान्तसम्बन्धानन्दिफलज्ञाताध्ययनम् । पोडशममरकङ्काज्ञातम् , अमरकका नाम धातकीखण्ड-भरतक्षेत्रराजधानी तत्सम्बन्धात् । सप्तदशमाकीर्णज्ञातम्-आकीर्णा:-आकीर्णजातीयाः समुद्रमध्यवत्तिनोऽश्वविशेषास्तत्सम्बन्धाद । अष्टादश सुसुमाज्ञात नाम । एकोनविंशतितम पुण्डरीकज्ञात नामाभ्ययनम् ॥ 'वीसाए' विंशत्या 'असमाहिहाणेहि' समाधिचित्तैकाग्रता-मोक्षमार्गेप्रस्थान, न समाधिरसमाधिः, यत्सेवनेन स्वपरोभयमोशमुखविच्छेदो जायते (५) शैलकराजर्षि, (६) तुम्बलेप, (७) रोहिणी, (८) मल्लिनाथ, (२) माकन्दी, (१०) चन्द्र, (११) दावद्दववृक्ष, (१२) उदकनाम, (१३) मण्डूक, (१४) तेतलीप्रधान, (१५) नन्दीफल, (१६) अमरकका, (१७) आकीर्णजातीय अश्व, (१८) सुसुमा, (१९) पुण्डरीक, इन उन्नीस ज्ञाताध्ययनों की श्रद्धा-प्ररूपणादि में न्यूनाधिकता होने से जो कोई अतिचार किया गया हो तो उससे मैं निवृत्त होता है। चित्तकी एकाग्रतापूर्वक मोक्षमार्ग में स्थित होने को समाधि कहते हैं, और इससे विपरीत को असमाधि कहते हैं, उसके वीस स्थान (ज्ञानादिरहित अप्रशस्तभाव वाले स्थान) हैंरा (६) तुम्मवे५, (७) al, ८) भाcanाय, (E) भा ही, (१०) यद्र, (११) पपवृक्ष, (१२) 6 नाम, (13) भ(१४) तीप्रधान, (१५) नन्ही५०, (११) अभ२४ ७, (१७) माही नतीय अश्व, (१८) सुसुभा, (१८) पुरी આ ઓગણસ અધ્યયનેની શ્રદ્ધા-પ્રરૂપણુદિમાં જૂનાધિતા થવાના કારણે જે કઈ અતિચાર લાગ્યા હેય “તે તેમાથી હુ નિવૃત્ત થાઉ છું” ચિત્તની એકાગ્રતાપૂર્વક મોક્ષમાર્ગમાં સ્થિત થવું તેને સમાધિ કહે છે, અને તેનાથી વિપરીત સ્થિતિને અસમાધિ કહે છે તેના વીસ સ્થાનકે
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy