SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ २३२ आवश्यक सूत्रस्य कुशल मनुष्ठान ब्रह्म, न ब्रह्म = अनह्म = अर्थान्मैथुन, तस्मिन् अनह्मणि, एतद्धि औदारिक वैकचिकशरीराभ्या करणकारणाऽनुमोदनै मनःकायतोऽष्टादशविध भवति, अर्थादौदारिक मनसा वाचा कायेन च स्वय न करोतीति त्रिविम्, मनसा वाचा कायेन चान्यद्वारा न कारयतीति निविधमिति पविधम् । मनसा वाचा कायेन च कुर्वन्तमप्यन्य न समनुजानातीति च विविधमिति सर्वसङ्कलनयौदारिक शरीरसम्वन्धिनो नव भेदाः । एवमेव वैक्रयिकशरीरसम्वन्धिनोऽपीति मिलि वाऽष्टादशविधत्वम् । 1 एगूणवीसाए' एकोनविंशत्या 'नायज्झयणेहिं ज्ञातानि=उदाहर णानि, तत्प्रतिपादकान्यध्ययनानि = ज्ञाताभ्ययनानि तै, एषु यत्र परमेण वारु ण्येनाऽऽत्यन्तिककष्टसहनपूर्वक मेघकुमारकर्तृक हस्तिभवाधिकरणक पादैकोत्क्षेपणरूप वृत्तमुपनिद्ध तदुत्क्षिप्तज्ञात नाम प्रथममध्ययनम् । अस्य चैत्र ज्ञातत्वम्दयादिगुणशालिनो दवदाहादिस्ट सहन्ते समुत्क्षितैरुचरण - मेघकुमार - जीव हस्तिवदिति १ । यत्र श्रेष्ठि- तस्करयोरेकत्र बन्धनवृत्तान्त उपनिनद्धस्तत् 'सघाटज्ञात' नाम द्वितीयमध्ययनम् । तृतीय 'मयूराण्डज्ञाताध्ययनम् अनुमोदना की हो, इसी प्रकार (१० - १८) वैक्रिय शरीर से मैथुन मन, वचन और काय से सेवन किया हो, कराया हो और अनुमोदन की हो। इस अठारह प्रकार के अब्रह्मचर्य द्वारा जो अतिचार किया गया हो तो उससे मैं निवृत्त होता हूँ । ין ज्ञाताधर्मकथा के उन्नीस अध्ययन - (१) मेघकुमार ( उत्क्षिप्त), (२) धन्ना सार्थवाह (सघाट), (३) मयूराण्ड, (४) कूर्म (कच्छप) મન વચન અને કાયાથી સેવન કર્યું હાય, કરાયુ આપ્યુ હાય, આ પ્રકાર (૧૦-૧૮) વૈક્રિય શરીરથી મૈથુન કાયાથી સેવન કર્યુ. હાય, કરાયુ હાય અને અનુમેદન અઢાર પ્રકારના અબ્રહ્મચ દ્વારા જે અતિચાર લાગ્યા હાય નિવૃત્ત થાઉં છુ હોય અને અનુમા ન મન વચન અને આપ્યુ હાય આ તે। તેમાથી હું એગણીસ અધ્યયન (१) મેઘકુમાર ( उत्क्षिप्त ), (२) धन्ना मार्थवाडु (सघाट), (3) मयूराड, (४) धर्म ( ४च्छप ), (4) शैय જ્ઞાતાધકથાના १ - ज्ञाताभ्ययनेषु |
SR No.009344
Book TitleAavashyak Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages575
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy